
सामाजिकमाध्यममञ्चं ट्विटर क्रीतवान् एलोन् मस्क् इत्यनेन घोषितं यत् इदानीं उपयोक्तृभ्यः प्रतिमासं नीलटिकसत्यापनार्थं धनं दातव्यं भविष्यति तथा च ट्विटर ब्लू इत्यस्य सदस्यतां स्वीकुर्यात्। अमेरिकादेशे अस्य मूल्यं $ ८ अस्ति, भारते अपि तस्य प्रसारणं आरब्धम् अस्ति । समस्या अस्ति यत् भारते Twitter Blue Tick इत्यस्य कृते उपयोक्तृभ्यः प्रतिमासं $ 8 अधिकं व्ययः कर्तव्यः भविष्यति।
अमेरिकादेशे तस्य प्रक्षेपणस्य एकदिनानन्तरं केचन उपयोक्तारः भारते Twitter Blue सदस्यतायाः सम्बद्धं प्रॉम्प्ट् दृष्टवन्तः। यदि प्रतिवेदनानि विश्वासनीयाः सन्ति तर्हि Twitter Blue इत्यनेन सह सम्बद्धं प्रॉम्प्ट् iOS App Store इत्यत्र भारतीयेभ्यः उपयोक्तृभ्यः दर्शितम् अस्ति। एतेभ्यः उपयोक्तृभ्यः ट्विट्टर् ब्लू सदस्यतायाः मूल्यं प्रतिमासं ७१९ रूप्यकाणि दर्शितम् अस्ति। अर्थात् भारतीयप्रयोक्तृभ्यः सत्यापनटिकस्य कृते प्रतिमासं ७१९ रूप्यकाणि दातव्यानि भविष्यन्ति तथा च यदि ते न कुर्वन्ति तर्हि तेषां सत्यापनटिकं निष्कासितम् भविष्यति।
मूल्यं भारते $ 8 अधिकं स्थापितं अस्ति
एलोन् मस्क् इत्यनेन स्पष्टं कृतम् यत् यदि भवान् ट्विटर ब्लू इत्यस्य सदस्यतां इच्छति तर्हि प्रतिमासं $ ८ व्ययः कर्तव्यः भविष्यति। परन्तु वैश्विकविपण्ये यत्र उपयोक्तृभ्यः ८ डॉलरं दातव्यं भविष्यति तत्र भारते तस्य मूल्यं निर्धारितं मूल्यं ८ डॉलरात् अधिकं भवति । यदि भवान् भारतीयमुद्रां परिवर्तयति तर्हि अद्य ८ डॉलरः प्रायः ६४५ रुप्यकाणां बराबरः अस्ति। तस्मिन् एव काले भारते ट्विटर ब्लू सदस्यतायाः मूल्यं ७१९ रुप्यकेषु स्थापितं यत् अद्यत्वे ८.९१ डॉलरस्य बराबरम् अस्ति । अर्थात् भारतीयप्रयोक्तृभ्यः नीलटिकस्य कृते ०.९१ डॉलरं वा प्रायः ७३ रुप्यकाणि अधिकं दातव्यं भविष्यति।
भारते सदस्यता सस्ता भविष्यति इति चिन्तितवान्
ट्विटर ब्लू इत्यस्य मूल्यं $८ इति निर्धारयन् मस्कः प्रतिज्ञातवान् यत् तस्य मूल्यं विभिन्नेषु देशेषु परिवर्तनस्य विषयः अस्ति तथा च एतत् मूल्यं तस्य देशस्य क्रयशक्तिसमता (PPP) इत्यस्य आधारेण भविष्यति। अर्थात् कस्य देशस्य उपयोक्तृणां व्ययक्षमता अस्ति इति आधारेण मूल्यनिर्णयः भविष्यति। पीपीपी इत्यस्य आधारेण भारते मूल्यं वैश्विकविपण्यापेक्षया न्यूनं भवितुमर्हति स्म तथा च प्रतिमासं १८५ रुप्यकाणां परिधिः इति सूचना प्राप्ता।
अनेके भारतीयाः उपयोक्तारः अस्मिन् परिवर्तने दुःखिताः सन्ति ।
भारते ट्विट्टर् ब्लू इत्यस्य मूल्यं निर्धारितं कृत्वा अनेके उपयोक्तारः स्वस्य अप्रसन्नतां दुःखं च प्रकटितवन्तः। परन्तु नूतनः प्रॉम्प्ट् सर्वेषां उपयोक्तृभ्यः न दृश्यते तथा च भारते ट्विटर ब्लू इत्यस्य व्यापकं प्रसारणं अद्यापि न कृतम् अस्ति। सम्भवति यत् उपयोक्तृणां शिकायतया कम्पनी एतत् मूल्यं परिवर्तयितुं शक्नोति तथा च ट्विटर ब्लू टिकं ग्रहणं ७१९ रुप्यकात् सस्तां भवितुमर्हति। सम्प्रति ट्विट्टर् इण्डिया इत्यनेन अस्मिन् विषये किमपि आधिकारिकं वक्तव्यं न प्रकाशितम्।