ट्विट्टर् इत्यस्य नूतनः स्वामिः एलोन् मस्कः अस्य सामाजिकमाध्यममञ्चस्य दिवालियापनस्य आशङ्कां कृतवान् अस्ति। प्रतिवेदनानुसारं अरबपतिः मस्कः ट्विट्टर्-कर्मचारिभ्यः आह्वानद्वारा अवदत् यत् दिवालियापनस्य सम्भावना न निराकर्तुं शक्यते। मस्कः सप्ताहद्वयात् पूर्वं ४४ अरब डॉलरं दत्त्वा ट्विट्टर् क्रीतवान् । तदा ऋणविशेषज्ञाः उक्तवन्तः यत् अस्य महत् सौदान्तस्य प्रत्यक्षः प्रभावः ट्विट्टर् इत्यस्य वित्तीयस्थितौ भविष्यति इति।
ट्विट्टर् इत्यस्य शीर्षकार्यकारीद्वयं जोएल रोथ्, रोबिन् व्हीलर च राजीनामा दत्तवन्तौ। सः बुधवासरे मस्क इत्यनेन सह ट्विट्टर्-अन्तरिक्ष-वार्तालापस्य संचालनं कृतवान्, विज्ञापनदातृणां निवृत्तेः चिन्ताम् शान्तयितुं प्रयतितवान् । रोथ्, व्हीलर च अद्यापि तस्य विषये पृष्टेषु प्रश्नेषु टिप्पणीं न कृतवन्तौ इति कथ्यते। ततः पूर्वं गुरुवासरे ट्विट्टर्-संस्थायाः मुख्यसुरक्षाधिकारी ली किस्नर् इत्यनेन ट्वीट् कृत्वा उक्तं यत् सा स्वपदात् त्यागपत्रं ददाति इति। एतत् एव न, मुख्यगोपनीयताधिकारी डेमिन् किरान्, मुख्यानुपालनपदाधिकारी मरियान् फोगार्टी च डिजाइनं कृतवन्तः। एतेषां राजीनामाभिः ट्विट्टर्-संस्थायाः आर्थिकस्थितिः अपि सूचिता अस्ति ।
अमेरिकी संघीयव्यापारआयोगस्य ट्विट्टर् इत्यस्य दृष्टिः
अमेरिकीसङ्घीयव्यापारआयोगः कथयति यत् एतेषां गोपनीयता-अनुपालन-अधिकारिणां राजीनामा अनन्तरं ट्विट्टर्-इत्यस्य निरीक्षणं कुर्वन् अस्ति। एतेषां राजीनामाः ट्विट्टर् नियामक-आदेशस्य उल्लङ्घनस्य जोखिमे स्थापयन्ति । गुरुवासरे मस्कस्य प्रथमवारं ट्विट्टर्-कर्मचारिभिः सह मिलनं जातम्। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सः स्वयमेव अस्मिन् काले अवदत् यत् आगामिवर्षे कम्पनीयाः कोटि-कोटि-रूप्यकाणां हानिः भवितुम् अर्हति इति । परन्तु सम्भाव्यदिवालियापनस्य, FTC-चेतावनीयाः, त्यागपत्रस्य वा विषये प्रश्नेषु ट्विट्टर्-संस्थायाः प्रतिक्रिया नासीत् ।
ट्विट्टर् इत्यस्य भारतीय-एककस्य ३२ कोटिरूप्यकाणां हानिः अभवत्
२०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवित्तवर्षे ट्विट्टर्-इत्यस्य भारतीय-एककस्य प्रायः ३२ कोटिरूप्यकाणां हानिः अभवत् । ट्विट्टर् इण्डिया इत्यनेन २०२०-२१ वित्तवर्षे ७.७६ कोटिरूप्यकाणां लाभः प्राप्तः आसीत् । प्रतिवेदनानुसारं कम्पनीयाः कर्मचारीव्ययः २०२०-२१ मध्ये ४३.२५ कोटिरूप्यकाणि आसीत् इति वित्तवर्षे त्रिगुणीकृत्य १३६.८१ कोटिरूप्यकाणि अभवत्। परन्तु ट्विट्टर् इण्डिया इत्यस्य राजस्वं पूर्ववित्तवर्षे ८६.३६ कोटिरूप्यकाणि आसीत् इति वित्तवर्षे २०२१-२२ वित्तवर्षे प्रायः ८२ प्रतिशतं वर्धित्वा १५६.७५ कोटिरूप्यकाणि अभवत् ।
मस्कस्य आगमनमात्रेण विज्ञापनदातारः गतवन्तः
ननु मस्कस्य सौदात् ट्विट्टर् निजीं कृतवान् अस्ति। मञ्चस्य बोर्डं विघटितम् अभवत्, तस्य मुख्यकार्यकारीरूपेण एकपक्षीयशक्तिः विस्तारिता अस्ति। मस्क इत्यस्य ट्विट्टर् इत्यस्य स्वामित्वं प्राप्तमात्रेण विज्ञापनदातारः दूरं गन्तुं आरब्धवन्तः । अस्य कारणात् कम्पनी प्रतिदिनं ४० लक्षं डॉलरं हानिम् आरब्धवती । मस्कस्य ट्विट्टर् पुनर्गठनस्य योजना शीर्षकार्यकारीणां परिच्छेदेन आरब्धा । कर्मचारिभ्यः ज्ञापनपत्रे मस्कः ट्विट्टरं स्वस्थमार्गे स्थापयितुं प्रयत्नरूपेण परिच्छेदस्य रक्षणं कृतवान् तथा च दुर्भाग्येन कम्पनीयाः सफलतां प्रवर्तयितुं आवश्यकम् इति।