
उपाध्यक्ष:जगदीपधनखरः शुक्रवासरे कम्बोडियादेशस्य त्रिदिवसीययात्रायै प्रस्थितवान्, यत्र सः आसियान-भारत-शिखरसम्मेलने पूर्व-एशिया-शिखरसम्मेलने च भागं गृह्णीयात्।
कम्बोडियादेशः दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (ASEAN) वर्तमानस्य अध्यक्षत्वेन एतासां शिखरसम्मेलनानां आतिथ्यं करोति ।
यात्रायां उपराष्ट्रपतिः कम्बोडियादेशस्य प्रधानमन्त्री हुनसेन् इत्यनेन सह द्विपक्षीयसमागमं करिष्यति। सः अन्येषां बहूनां देशानाम् नेतारणाम् अपि मिलति।
अस्मिन् वर्षे अगस्तमासे उपराष्ट्रपतित्वेन धनखरस्य प्रथमा विदेशयात्रा अस्ति। विदेशमन्त्री एस जयशंकरः अपि तस्य सह गतः अस्ति।
आसियान-भारत-शिखर-सम्मेलने द्वयोः पक्षयोः सामरिक-साझेदारी-स्थितेः, व्यापार-निवेश-संपर्क-क्षेत्रेषु सहकार्यस्य च समीक्षा भविष्यति इति अपेक्षा अस्ति
सर्वकारस्य अनुसारं धनखरः नवम्बर् १२ दिनाङ्के नोमपेन्-नगरे आसियान-भारत-स्मारक-शिखरसम्मेलने भागं गृह्णीयात् ।अस्मिन् वर्षे आसियान-भारत-सम्बन्धस्य ३० वर्षाणि पूर्णानि सन्ति, आसियान-भारत-मैत्रीवर्षत्वेन च आचर्यते।
उपाध्यक्ष: १३ नवम्बर् दिनाङ्के १७ तमे पूर्व एशिया शिखरसम्मेलने भागं गृह्णीयात्, यस्मिन् आसियान-देशस्य १० सदस्यराज्यानि, ब्रुनेई-दारुसलाम, कम्बोडिया, इन्डोनेशिया, लाओ-पीडीआर, मलेशिया, म्यांमार, सिङ्गापुर, थाईलैण्ड्, फिलिपिन्स्, वियतनाम च सन्ति
एतदतिरिक्तं अष्टसंवादसहभागिनः भारतं, चीनं, जापानं, कोरियागणराज्यं, आस्ट्रेलिया, न्यूजीलैण्ड्, अमेरिका, रूसः च सन्ति ।