
ऑस्ट्रेलियादेशे क्रियमाणस्य टी-२० विश्वकप २०२२ इत्यस्य विजेता अस्मिन् रविवासरे मेलबर्न् क्रिकेट् मैदाने मिलितुं गच्छति। पाकिस्तान-इङ्ग्लैण्ड्-योः मध्ये उपाधि-क्रीडायाः आयोजनं नवम्बर्-मासस्य १३ दिनाङ्के भविष्यति । अस्मिन् समये टी-२० विश्वकप-क्रीडायां बहवः दुर्बलाः दलाः सहनशक्तिं दर्शयित्वा बृहत्-दलानां धूलिपातं कृतवन्तः । अस्मिन् सूचौ जिम्बाब्वे-देशस्य नाम अपि अन्तर्भवति, यः अन्तिमपक्षे पाकिस्तानं एकेन धावनेन पराजितवान् । तस्मिन् एव काले जिम्बाब्वे-देशस्य दलेन सह सम्बद्धा एकः रोचकः घटना अत्यन्तं वायरल् भवति । वस्तुतः जिम्बाब्वे-क्लबस्य कप्तानः क्रेग् एर्विन्, स्टार-आल-राउंडर-क्रीडकः सिकंदर-राजा च प्रतियोगितायाः आरम्भात् पूर्वं परस्परं प्रतिज्ञां कृतवन्तौ तदनुसारं च कप्तानः रजा-इत्यस्य त्रीणि घडिकानि उपहाररूपेण दत्तवान् अस्ति कप्तानस्य एतस्य कदमस्य जनाः प्रशंसन्ति।
जिम्बाब्वे-दलस्य अनुभविनो सदस्यद्वयं क्रेग् एर्विन्, तारा सर्वाङ्ग-क्रीडकः सिकण्डर् च परस्परं सहमतौ आस्ताम् यत् यः कोऽपि प्रतियोगितायां विजयं प्राप्स्यति सः घड़ीं उपहाररूपेण दास्यति इति टी-२० विश्वकप-क्रीडायां जिम्बाब्वे-देशस्य अभियानं सुपर-१२-पञ्चे एव समाप्तम् । परन्तु कप्तानः क्रेग् एर्विन् स्वप्रतिज्ञां न विस्मरन् दलस्य तारकं सर्वाङ्गक्रीडकं सिकंदरराजं त्रीणि घडिकानि उपहाररूपेण दत्तवान्।
२०२२ तमस्य वर्षस्य टी-२० विश्वकप-क्रीडायां जिम्बाब्वे-देशः ८-क्रीडासु त्रीणि मेलनानि जित्वा रोचकं वस्तु अस्ति यत् एतेषु सर्वेषु त्रयेषु मेलनेषु सिकन्दर-राजा-क्लबस्य क्रीडकः इति चयनं जातम् अतः च प्रतियोगितायाः पूर्वं कृतस्य सौदानुसारं कप्तानस्य स्वस्य तारकक्रीडकं दातव्यम् अस्ति।त्रीणि घडिकाः दातव्याः आसन्।
जिम्बाब्वेदेशस्य क्रिकेट्-क्रीडकः रायन् बर्ले इत्यनेन ट्विट्टर्-माध्यमेन घण्टायाः सह द्वयोः खिलाडयोः चित्रं साझां कृतम् । अस्मिन् पोस्ट् मध्ये कप्तानः एर्विन् विनोदपूर्णरूपेण दुःखी मुखेन सह दृश्यते। बर्ले ट्वीट् कृतवान् यत्, “एकः पुरुषः यः स्ववचनं तिष्ठति! कप्तानः स्पर्धायां उत्कृष्टप्रदर्शनस्य कृते सिकंदरराजस्य कृते त्रीणि घडिकाः क्रीतवन्तः।”