March 19, 2024

Day: November 12, 2022

७० वर्षीयः रामकृष्णन् राज्ञी एलिजाबेथद्वितीयेन सेप्टेम्बरमासे निधनात् पूर्वं महत्त्वपूर्णक्रमेण उल्लेखितानां षट् प्रसिद्धानां मध्ये आसीत् । एषः विशेषः...
मुख्यविषयाणि सीपीईसी इत्यस्य कारणेन पाकिस्तानदेशं प्रति क्रुद्धः चीनदेशः एषा परियोजना चीनदेशं अफगानिस्तानदेशं नेतुम् अस्ति पाकिस्तानेन सह धनस्य...
मुख्यविषयाणि विजय हजारे ट्राफी : हैदराबादः हिमाचलप्रदेशस्य विरुद्धं ३६० रनं कृतवान् हैदराबादस्य बल्लेबाजः रोहितरायुडुः १४४ कन्दुकयोः मध्ये...
-यत् सप्तदिवसीयं १२ मासं यावत् कार्यं कृतवान् मुख्यविषयाणि पीएम मोदी तेलंगाना-राज्यस्य पेड्डापल्ली-मण्डलस्य रामगुण्डम् इत्यत्र यूरिया-संयंत्रं राष्ट्राय समर्पितवान्...
नव देहली। ब्रिटेनस्य पूर्वप्रधानमन्त्री बोरिस् जॉन्सन् शनिवासरे अवदत् यत् भारतीयमूलस्य ब्रिटिशप्रधानमन्त्री ऋषिसुनकस्य नेतृत्वे भारत-यूके-सम्बन्धः अपूर्वरूपेण वर्धते एव।...
मुख्यविषयाणि आरबीआई राज्यपालः अवदत्- भारतस्य सकलराष्ट्रीयउत्पादवृद्धेः आँकडानि सम्यक् सन्ति। ‘महङ्गानि नियन्त्रयितुं रिजर्वबैङ्केन, सर्वकारेण च प्रयत्नाः प्रचलन्ति।’ ‘६%...
मुम्बई। बालिवुड् अभिनेत्री बिपाशा बसुः करणसिंह ग्रोवरः च मातापितरौ अभवन् । बिपासः कन्याम् अजनयत् । बिपाशः करणः...