फेङ्गशुई-वनस्पतयः : अधिकांशजना: गृहं आकर्षकं कर्तुं वृक्षाणां वनस्पतिनां च साहाय्यं गृह्णन्ति । गृहे वृक्षाणां, वनस्पतिनां च रोपणं साधु कार्यम् अस्ति। एतेन न केवलं गृहं सुन्दरं दृश्यते, अपितु पर्यावरणं शुद्धं भवति । केचन वनस्पतयः अपि सन्ति, ये न केवलं गृहं आकर्षकं कुर्वन्ति, अपितु वास्तुदोषान् अपि दूरयन्ति । एतेषां वनस्पतयः फेङ्गशुइ-ग्रन्थे विस्तरेण व्याख्याताः सन्ति । एतानि वनस्पतयः गृहे रोपयितुं शुभं भवति, सुखं समृद्धिं च जनयति। अतः एतेषां वनस्पतयः विषये विस्तरेण ज्ञास्यामः।
वेणुवृक्षः
वेणुवृक्षस्य महत्त्वं शास्त्रेषु कथितम् अस्ति। गृहे तस्य प्रयोगेन सकारात्मकशक्तिः प्रसारिता भवति । वेणुवनस्पतिः धनदेवी लक्ष्मीया सह सम्बन्धितः अस्ति अतः गृहे रोपयित्वा देवी लक्ष्मीयाः आशीर्वादः एव तिष्ठति। कुटुम्बस्य आर्थिकदशा सुदृढा भवति। दक्षिणपूर्वदिशि वेणुवृक्षस्य रोपणं शुभम् । एतेन धनं शुभं च भवति । हरितवर्णं वेणुवृक्षं गृहस्य सम्यक् दिशि स्थापयेत्।
सर्पवनस्पतिः
गृहे सर्पवनस्पतिः भवति चेत् अनेके लाभाः सन्ति । नागवनस्पतिः शान्तिस्य प्रतीकं मन्यते । गृहे प्रयोजयित्वा व्यक्तिस्य मनः शान्तं भवति । नागवनस्पतिः मानसिकं शान्तिं जनयति। दक्षिणपूर्वकोणे वा पूर्वदक्षिणदिशि वा गृहे नागवनस्पतिः स्थापयेत्। सर्पवृक्षं सर्वदा मुक्तवातावरणे एव स्थापयन्तु। वासगृहे सर्पवनस्पतिं स्थापयित्वा सुखं समृद्धिः च भवति। सर्पवनस्पतिः बहिः कस्यचित् दृश्यमानः न भवेत् इति मनसि धारयतु ।
रबरस्य पादपः
रबरवनस्पतिः शुभः इति मन्यते । रबरसंयंत्रं वायुस्य शुद्धीकरणाय अपि एकप्रकारेण कार्यं करोति । रबरवृक्षं गृहे स्थापयित्वा अशुद्धवायुः नाशयति, बहिः शुद्धः नूतनः च वायुः गृहे प्रविशति। अस्य कारणात् गृहे निवसतां जनानां स्वास्थ्यमपि सुष्ठु तिष्ठति । गृहे सकारात्मकशक्तिसञ्चारः भवति, सुखं शान्तिश्च तिष्ठति।
जेड वनस्पति
जेड-वनस्पतिः क्रासुला इति अपि ज्ञायते । जेडस्य महत्त्वं फेङ्गशुइ-ग्रन्थे व्याख्यातम् अस्ति । जेड-वनस्पति-रोपणेन जीवने समृद्धिः अपि च सफलता भवति । गृहात् अपि च कस्मिन् अपि कार्यालये वा दुकाने वा स्थापयितुं शक्यते, येन व्यापारे कार्ये च प्रगतिः भवितुम् अर्हति ।