
मेजेस्टिक प्रिन्सेस् क्रूज्-याने प्रायः ४६०० यात्रिकाः, चालकाः च आसन्
१२ दिवसीययात्रायाः अर्धमार्गे बहूनां प्रकरणानाम् अन्वेषणं कृतम्
न्यू साउथ वेल्सदेशे शुक्रवासरात् ७ दिवसेषु १९,८०० नूतनाः केसाः प्राप्ताः
अवकाशदिवसयात्रायाम् आगतानां ८०० यात्रिकाणां कोरोना-रोगस्य परीक्षणं कृत्वा आस्ट्रेलिया-देशस्य सिड्नी-नगरे अस्य जहाजस्य स्थापनं कृतम् अस्ति । बीबीसी-संस्थायाः अनुसारं न्यूजीलैण्ड्-देशात् प्रस्थाय सर्कुलर-क्वे-नगरम् आगतं मेजेस्टिक-प्रिन्सेस्-क्रूज्-जहाजे प्रायः ४६०० यात्रिकाः, चालकाः च आसन्, येषु पञ्चसु यात्रिकेषु एकस्य कोरोना-रोगः आसीत् क्रूज-सञ्चालकस्य कार्निवल-ऑस्ट्रेलिया-संस्थायाः अध्यक्षा मार्गुएरिट् फिट्जर्लाड् इत्यस्याः कथनमस्ति यत् १२ दिवसीययात्रायाः अर्धभागे बहूनां प्रकरणानाम् अन्वेषणं आरब्धम् अस्ति
मृदुलक्षणयुक्ताः रोगिणः अधिकं
बहूनां प्रकरणानाम् अनन्तरं जहाजे हलचलः अभवत्, तदनन्तरं सिड्नीनगरे त्वरया जहाजं निवारयितुं निर्णयः अभवत् । मार्गुएरिट् फिट्जर्लाड् इत्यस्याः कथनमस्ति यत् सर्वे प्रकरणाः मृदुः लक्षणरहिताः वा सन्ति । सः अवदत् यत् ‘कर्मचारिणः सर्वेषां अतिथिनां निजयानव्यवस्थां निवासस्थानं च प्राप्य क्वारेन्टाइनकालं पूर्णं कर्तुं सहायतां करिष्यन्ति। शीघ्रमेव एतत् जहाजं मेलबर्न्-नगरं प्रति प्रस्थास्यति ।
भवद्भ्यः वदामः यत् २०२० तमस्य वर्षस्य आरम्भे अस्य कम्पनीयाः रुबी प्रिन्सेस् क्रूज् जहाजे न्यूनातिन्यूनं ९०० जनानां कोरोना आसीत्, यस्मिन् २८ जनानां मृत्युः अभवत् । अधुना पुनः ८०० जनानां कोरोना पॉजिटिव इति अनेके प्रश्नाः उत्थापिताः।
यदा भव्यराजकुमार्याः माणिकराजकुमार्याः च तुलनायाः विषये पृष्टः तदा फिट्जर्लाड् अवदत् यत्, “ततः परं वयं समुदायरूपेण बहु किमपि ज्ञातवन्तः, Covid विषये बहु किमपि ज्ञातवन्तः” इति। आस्ट्रेलियादेशे अपि कोरोना-प्रकरणाः निरन्तरं वर्धन्ते । न्यू साउथ वेल्सदेशे शुक्रवासरात् आरभ्य सप्तदिनेषु १९,८०० नूतनाः रोगाः ज्ञाताः।