मुख्यविषयाणि
सीपीईसी इत्यस्य कारणेन पाकिस्तानदेशं प्रति क्रुद्धः चीनदेशः
एषा परियोजना चीनदेशं अफगानिस्तानदेशं नेतुम् अस्ति
पाकिस्तानेन सह धनस्य अभावात् परियोजना स्थगिता
अद्यकाले चीनदेशः पाकिस्तानदेशं प्रति क्रुद्धः अस्ति। वस्तुतः सः इच्छति यत् चीन-पाकिस्तान-आर्थिक-गलियारा (CPEC) अफगानिस्तान-देशं प्राप्नुयात् । परन्तु, तस्य योजनायां पाकिस्तानदेशः एव बृहत्तमः बाधकः अस्ति । भूराजनीतेः प्रतिवेदने उक्तं यत् पाकिस्तानस्य नूतनः प्रधानमन्त्री शेहबाजशरीफः उक्तवान् यत् सः सीपीईसी-सङ्घस्य मार्गे आगच्छन्तीः सर्वाः बाधाः दूरीकृत्य तस्य कार्यं अन्तपर्यन्तं नेष्यामि इति। परन्तु, इदानीं एतत् न भवति यतोहि पाकिस्तानस्य अस्य कृते धनं नास्ति। अस्य कारणात् परियोजना दीर्घकालं यावत् सम्पन्नं कर्तुं न शक्तवती । पाकिस्तानस्य एतस्याः अराजकतायाः कारणात् चीनदेशः अफगानिस्तानदेशे स्वस्य बहुकोटिरूप्यकाणां परियोजनां अग्रे गन्तुं न शक्नोति।
एतस्य कष्टस्य मध्ये पाकिस्तानदेशः नूतनं युक्तिं स्वीकुर्वति। अत्र सामाजिकमाध्यमेषु प्रचारः क्रियते यत् बीजिंगस्य एतया परियोजनायाः सह जनानां जीवनं रात्रौ एव परिवर्तयिष्यति। मीडिया-समाचार-अनुसारं दक्षिण-एशिया-देशस्य अर्थव्यवस्था अपि एतादृशे एव संकटे अस्ति, तस्य उपरि पाकिस्ताने चीनीय-नागरिकाणां उपरि घातक-आक्रमणानि भवितुम् अर्हन्ति एतेषां सर्वेषां कारणानां कारणात् पाकिस्ताने चीनस्य निवेशः पूर्णतया असफलः भवितुम् अर्हति ।
चीनदेशः अफगानिस्तानस्य खनिजपदार्थान् इच्छति
चीनदेशः अफगानिस्तानदेशस्य अनेकानाम् खनिजनिक्षेपाणां अन्वेषणं कर्तुम् इच्छति इति कथ्यते । एतानि धातुः अद्यापि तत्र निगूढानि सन्ति । अस्य कारणात् सः स्वप्रकल्पं पाकिस्तानात् अफगानिस्तानदेशं स्थापयितुम् इच्छति । परन्तु, ततः पूर्वं पाकिस्ताने व्यवस्थां समाधातुं तत्र सुरक्षितं वातावरणं निर्मातुं आवश्यकता वर्तते। तत् न कृत्वा तस्य तालिबान्-सङ्घस्य सदस्यतायाः संकटः भवितुम् अर्हति । तालिबान्-सर्वकारेण अफगानिस्तान-देशस्य अधिग्रहणानन्तरं तत्रत्यानां आधारभूतसंरचना दुर्बलतां प्राप्तवती ।
चीनदेशः तालिबान्-देशे विश्वासं न करोति
अपरपक्षे अफगानिस्तानस्य तालिबान्-सर्वकारेण चीनदेशः अत्र अधिकं निवेशं करिष्यति इति अपि मीडिया-समाचाराः वदन्ति । किन्तु एतत् न अभवत् । वर्तमानपरिस्थितौ चीनदेशः अफगानिस्तानदेशे निवेशं कर्तुम् न इच्छति तस्य भविष्यम् अपि संशये अस्ति। चीनदेशस्य आज्ञानुसारं तालिबान्-सङ्घः तुर्कस्तान-इस्लामिक-पक्षेण सह स्वसम्बन्धं भङ्गयितुं सहमतः इति कथ्यते । परन्तु, चीनदेशः अस्मिन् विषये बहु निश्चितः नास्ति ।