
मुख्यमन्त्री नीतीशकुमारः शुक्रवासरे अवदत् यत् सम्प्रति २१ प्रतिशतं यावत् बजटं शिक्षायां व्यय्यते, तस्य सर्वकारः २५ प्रतिशतं यावत् शिक्षायां व्यययिष्यति।’शिक्षादिवसस्य’ कार्यक्रमे कुमारः शिक्षायां सर्वाधिकं व्ययम् अकरोत् इति दावान् अकरोत् राज्ये तथा च उक्तवान् यत् सम्प्रति २१ प्रतिशतं यावत् बजटं शिक्षायां व्यय्यते तथा च तस्य सर्वकारः २५ प्रतिशतं यावत् शिक्षायां व्यययिष्यति।राज्ये कतिपयानि पदानि उद्धृत्य सः अवदत् यत् शिक्षकाः पुनः नियुक्ताः, महाविद्यालयाः विश्वविद्यालयाः च आसन् स्थापयति।
सः अवदत् – “वयं भवन्तं शिक्षकान् प्रार्थयिष्यामः यत् ते विद्यालयं गत्वा बालकान् सम्यक् पाठयन्तु। ये शिक्षकाः विद्यालये न पाठयन्ति तेषां विरुद्धं कार्यवाही कुर्वन्तु” इति कुमारः अवदत् यत् अस्माकं सत्तां प्राप्तस्य अनन्तरं यदा अध्ययनं कृतम् तदा सार्ध१२ प्रतिशतं बालकाः बालिकाः च विद्यालयं न गच्छन्ति इति ज्ञातम्। सः अवदत् यत् अस्मिन् मुस्लिमसमुदायस्य महादलितसमुदायस्य च बालकाः सर्वाधिकं सन्ति, तदनन्तरं सर्वकारेण तेषां अध्ययनस्य व्यवस्था कृता। तस्य मते अधुना ०.५ प्रतिशतात् न्यूनाः बालकाः बालिकाः च विद्यालयात् बहिः सन्ति, परन्तु अस्माकं लक्ष्यं अस्ति यत् सर्वे अध्ययनं कुर्वन्तु।बिहारस्य प्रजननशक्तिः अपि द्वौ सन्ति, परन्तु यदि पत्नी मध्यवर्ती (मध्यम) अस्ति तर्हि पतिपत्नौ उत्तीर्णाः भवन्ति , तदा देशस्य प्रजननशक्तिः १.७ बिहारस्य च १.६ अस्ति।सः अवदत् यत् २०११-१२ वर्षे बिहारस्य प्रजननक्षमता ४.३ आसीत् यत् अद्य २.९ यावत् न्यूनीकृतम् अस्ति।आगतवान्। सः अवदत् यत् यदि बालिकाः पठन्ति तर्हि राज्यस्य प्रजननक्षमता २.९ तः २ यावत् न्यूनीभवति।
कुमारः अवदत् यत् बालिकानां शिक्षणार्थं वासः योजना, सायकलयोजना इत्यादीनि बहवः व्यवस्थाः कृताः सन्ति, फलतः बहुसंख्याकाः बालिकाः विद्यालयं गन्तुं आरब्धाः अद्यत्वे बालिकाः बालकानां समकक्षे मैट्रिकपरीक्षायां उपस्थिताः सन्ति।मुख्यमन्त्री अवदत्, ‘ द… स्वातन्त्र्ये स्वर्गीय मौलाना अबुल कलाम आजाद जी की भूमिका बहुत महत्वपूर्ण रहे। समाजे परस्परं एकतां निर्वाहयितुम् अस्य योगदानम् आसीत् । सः भारतस्य पाकिस्तानस्य च विभाजनस्य विरुद्धः आसीत् । तस्मिन् समये यत् वातावरणं निर्मीयते स्म तस्मिन् हिन्दु-मुस्लिम-एकतायाः कृते सः निरन्तरं कार्यं कुर्वन् आसीत् । शिक्षाक्षेत्रे यत्किमपि कार्यं कृतं तत् सर्वं तस्यैव कारणं भवति।