
लघु वा बृहत् वा, कदापि कोऽपि व्यक्तिः नास्ति यस्य स्वप्नः न दृष्टः । स्वप्नशास्त्रे स्वप्नविषये बहु सूचना दत्ता अस्ति। तदनुसारं प्रत्येकस्य स्वप्नस्य किञ्चित् अर्थः अवश्यमेव भवति । केचन स्वप्नाः स्मृताः केचन विस्मृताः। केचन स्वप्नाः सुखदाः केचन भयङ्कराः च। यानि स्वप्नानि स्मरामः वा किमपि विचित्रं वा भवति, तानि परदिने बन्धुभिः मित्रैः वा सह साझां कुर्मः । अद्य वयं तादृशानां केषाञ्चन स्वप्नानां विषये वक्ष्यामः, येषां कदापि भागः न कर्तव्यः ।
ईश्वरः सर्वदा सकारात्मकतां आनयति। मन्दिरं द्रष्टुं गच्छसि वा गृहे पूजां कर्तुं वा। यदि स्वप्ने ईश्वरः प्रकटितः भवति तर्हि सुसमाचारः प्राप्तुं प्रवृत्तः इति अर्थः। स्वप्ने ईश्वरः यदा प्रकटितः भवति तदा एतत् वस्तु कस्यचित् सह न साझां कुर्वन्तु अन्यथा भवन्तः विपत्तौ भवितुम् अर्हन्ति।
स्वप्ने फलोद्यानं दृष्ट्वा शीघ्रमेव किञ्चित् सुसमाचारं प्राप्तुं शक्यते इति अर्थः । एतादृशः स्वप्नः आर्थिकलाभं प्रति अपि सूचयति। तथापि यदि भवन्तः तादृशं स्वप्नं पश्यन्ति तर्हि तत् कस्यचित् सह न भागं कुर्वन्तु अन्यथा तस्य प्रभावः समाप्तः भवति ।
बहुवारं त्वया स्वप्ने दृष्टं स्यात् यत् त्वं मृतः । एतादृशं स्वप्नं कस्यचित् सह न भागं कुर्वन्तु। एतादृशं स्वप्नं अन्येभ्यः कथयित्वा अन्येषां ध्यानं आकर्षयति तथा च गृहे निराशायाः वातावरणं उत्पद्यते।
स्वप्ने रजतपूरितं कलशं दृष्ट्वा सुमङ्गलं स्मृतम् । एषः प्रकारः स्वप्नः आगमिष्यमाणानां सुदिनानां सूचकः भवति । जीवनस्य क्लेशेभ्यः मुक्तिः भविष्यति इति भावः । यदा तादृशः स्वप्नः भवति तदा कस्मै अपि मा वदतु।
यदि स्वप्ने मातापितरौ जलं ददाति तर्हि तादृशः स्वप्नः अपि अतीव शुभः मन्यते । अस्य स्वप्नस्य अर्थः अस्ति यत् भविष्ये बहु प्रगतिः भविष्यति, भवन्तः दुर्दिनानि मुक्ताः भविष्यन्ति। एतत् स्वप्नं कस्यचित् सह न भागं कुर्वन्तु।