
वयसा सह त्वक् शिथिलाः, कुरुकाः च भवन्ति इति सामान्यम् । वृद्धत्वस्य लक्षणं निवारयितुं न शक्यते किन्तु पूर्वं आगत्य तेषां निवारणं कर्तुं शक्यते । अस्माकं कोशिकासु विद्यमानस्य कोलेजनस्य कारणात् त्वचा यौवनं, दीप्तिमती, कुरुकरहितं च दृश्यते ।
इलास्टिन् कोलेजन् च मिलित्वा त्वचायाः बनावटं ददति । वृद्धावस्थायां शरीरे कोलेजनस्य उत्पादनं न्यूनं भवति । साधु तु एतत् यत् किञ्चित् व्यायामं भोजनं च कोलेजनं वर्धयितुं शक्नोति। अद्य वयं भवद्भ्यः Collagen Rich Food इत्यस्य विषये कथयिष्यामः।
जामुनम्
ब्लूबेरी, रास्पबेरी, स्ट्रॉबेरी, ब्लैकबेरी इत्यादिषु विटामिन-सी प्रचुरमात्रायां भवति, येन शरीरे कोलेजनस्य उत्पादनं वर्धयितुं साहाय्यं भवति । यदि भवन्तः प्रतिदिनं एकं चषकं जामुनम् खादन्ति तर्हि भवन्तः वृद्धत्वस्य लक्षणं दीर्घकालं यावत् दूरं स्थापयितुं शक्नुवन्ति ।
ब्रोकोली
ब्रोकोली-मध्ये विद्यमानं विटामिन-सी-इत्येतत् कोलेजन-उत्पादने अपि बहु सहायकं भवति । एतदर्थं प्रतिदिनं वाष्पितस्य ब्रोकोली इत्यस्य चषकं खादितुम् अर्हति ।
एलोवेरा रस
एलोवेरारसस्य सेवनेन शरीरे आवश्यकं जलीकरणं भवति, येन बहवः रोगाः दूरं भवन्ति । एलोवेरा इत्यस्मिन् केचन तत्त्वानि अपि सन्ति ये कोलेजनस्य उत्पादनं वर्धयितुं साहाय्यं कुर्वन्ति । यदि भवन्तः तस्य रसं प्रतिदिनं पिबन्ति तर्हि भवतः त्वचा तस्मात् बहु लाभं प्राप्नोति ।
मीन
यदि भवान् मत्स्यं सेवते तर्हि तस्य अस्थि-त्वक्-शिरोभागे च कोलेजन-समृद्धानि तत्त्वानि बहु सन्ति ।
कुक्कुटस्य त्वचा
यदि भवान् ३९ तः ५९ वर्षाणां मध्ये अस्ति तर्हि कुक्कुटस्य त्वचां आहारस्य मध्ये समावेशितव्यम् । एतेन कोलेजनस्य उत्पादनं भवति । अनेन तेषां सूक्ष्मरेखाणां, कुरुकाणां च प्रक्रिया अतीव मन्दं भवति ।
शिम्बी
ताम्बूलेषु विद्यमानाः अमीनो अम्लाः कोलेजनस्य उत्पादनं वर्धयितुं साहाय्यं कुर्वन्ति ।
अण्डस्य श्वेतम्
यदि भवन्तः अण्डस्य श्वेतभागं सेवन्ते तर्हि भवन्तः स्वशरीरे कोलेजनस्य उत्पादनं सहजतया वर्धयितुं शक्नुवन्ति ।
लशुन
लशुनस्य सेवनेन कोलेजनस्य उत्पादनमपि वर्धते ।
हरितपत्रशाकानि
आहारस्य मध्ये हरितपत्रशाकानाम् समावेशः कृत्वा कोलेजनस्य उत्पादनं वर्धते ।
जिनसेङ्ग इति
विशेषज्ञाः जिनसेङ्ग-वृक्षं वृद्धावस्था-विरोधी इति अपि मन्यन्ते । यदि भवन्तः जिन्सिंग् पूरकरूपेण वा चायरूपेण वा सेवन्ते तर्हि तत् भवतः त्वचायां कान्तिं आनेतुं शक्नोति ।