धोनी इत्यस्य नेतृत्वे टीम इण्डिया इत्यनेन ICC ट्राफी त्रीणि प्राप्तानि।
टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-देशः भारतं १० विकेटैः पराजितवान् ।
भारतीयदलः पुनः विश्वकप-क्रीडायां पराजितः अस्ति । भारतीयदलस्य क्रीडकाः १० नवम्बरदिनाङ्कः इव कृष्णदिनं कदापि न विस्मरिष्यन्ति यदा सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-दलेन नीलसेनायाः १० विकेटैः पराजयः कृतः । एतस्याः लज्जाजनकपराजयानन्तरं भारतीयदलस्य भृशं आलोचना क्रियते। अनेके दिग्गजक्रीडकाः अपि टीम इण्डिया इत्यस्य उपरि असह्यप्रहारं कृतवन्तः । एतेषु एकं नाम पूर्वस्य दिग्गजस्य गौतमगम्भीरस्य अपि अस्ति ।
टीम इण्डिया इत्यस्य पराजयानन्तरं गौतमगम्भीरः सर्वप्रथमं सामाजिकमाध्यमेषु भारतीयदलस्य आलोचनां कृतवान् । तदनन्तरं अधुना गम्भीरः महेन्द्रसिंह धोनीं गम्यते। एम.एस.धोनी विश्वस्य सफलतमेषु कप्तानेषु अन्यतमः इति मन्यते । माही इत्यस्य नेतृत्वे इण्डिया-दलेन २००७ तमे वर्षे टी-२० विश्वकपः, २०११ तमे वर्षे एकदिवसीयविश्वकपः, २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी च विजयः प्राप्तः । बहुवारं विपक्षदलानि कप्तानकूलस्य रणनीत्याः अधीनाः अभवन् । अस्मिन् स्पर्धायां पराजयानन्तरं गौतमगम्भीरः स्पष्टं कृतवान् यत् टीम इण्डिया माही इव कप्तानं न प्राप्स्यति।
कोपि आगत्य कोहली – गौतमगम्भीर इत्यस्मात् अधिकानि शतकानि करिष्यति
पूर्वः दिग्गजः स्टारस्पोर्ट्स् इत्यत्र वार्तालापस्य समये धोनीविषये अवदत् यत् ‘कोऽपि आगमिष्यति यः रोहितात् अधिकं द्विगुणशतकं कृत्वा कोहली इत्यस्मात् अधिकं शतकं करिष्यति।’ परन्तु अहं न मन्ये यत् कोऽपि कप्तानः भविष्यति यः त्रीणि ICC ट्राफी जितुम् अर्हति।
सेमीफाइनल् इण्डिया-दलस्य कृते दुःस्वप्नम्
विगतकेषु वर्षेषु विश्वकपस्य महत्त्वपूर्णे मेलने भारतीयदलस्य गलाघोषः भवति। २०१४ तमे वर्षे श्रीलङ्काविरुद्धे अन्तिमे मेलने इण्डिया-दलस्य मर्दनपराजयस्य सामना कर्तव्यः आसीत् । एतदतिरिक्तं २०१५ तमस्य वर्षस्य एकदिवसीयविश्वकपस्य, २०१६ तमस्य वर्षस्य टी-२० विश्वकपस्य च सेमीफाइनल्-क्रीडायां भारतीयदलस्य पराजयः अभवत् । एतत् एव न, २०१७ तमस्य वर्षस्य चॅम्पियन्स् ट्राफी इत्यस्मिन् टीम इण्डिया इत्यस्य अन्तिमक्रीडायां कट्टरप्रतिद्वन्द्वी पाकिस्तानस्य विरुद्धं पराजयस्य सामना कर्तव्यः आसीत् । तदनन्तरं २०१९ तमस्य वर्षस्य सेमीफाइनल् अपि भारतीयप्रशंसकानां कृते अन्धकारमयः सिद्धः अभवत् । तदनन्तरं अधुना भारतस्य क्रीडकाः टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां निराशाः सन्ति ।