
अद्य नवम्बर् १२ दिनाङ्के हिमाचलप्रदेशे सर्वेषु ६८ विधानसभासीटेषु निर्वाचनं भवति। प्रातः ०८ वादने मतदानम् आरब्धम्, यत् सायं ०५ वादनपर्यन्तं भविष्यति। मतदानकेन्द्रेषु मतदातानां पङ्क्तयः प्रातः ०८ वादनात् आरभ्य आरब्धाः सन्ति। अस्मिन् समये राज्यस्य ५५,९२,८२८ मतदातारः अद्य ईवीएम-मध्ये कारागारं स्थास्यन्ति, यत् निर्वाचनयुद्धे प्रविष्टानां ४१२ अभ्यर्थीनां राजनैतिकं भाग्यं भवति। एतेषु २४ महिलाः सन्ति । हिमाचलस्य मतगणना ०८ दिसम्बर् दिनाङ्के भविष्यति।
हिमाचलप्रदेशे कुलनिर्वाचकानां मध्ये ६७५५९ सेवामतदातारः, २२ विदेशेषु भारतीयमतदातारः, ५५२५२४७ सामान्यमतदातारः च सन्ति । राज्ये महिलामतदातृणां संख्या पुरुषाणाम् अपेक्षया अधिका अस्ति । तेषु २८५४९४५ महिलाः, २७३७८४५ पुरुषाः, ३८ तृतीयलिङ्गमतदातारः च सन्ति । मतदानार्थं तेषां विदेशमतदातृणां मूलराहत्यपत्राणि दर्शयितव्यानि भविष्यन्ति, ये पासपोर्टविवरणानुसारं जनप्रतिनिधित्वकानूनस्य अन्तर्गतं निर्वाचनसूचिकासु समाविष्टाः सन्ति।
हिमाचलप्रदेशस्य मुख्यमन्त्री जयरामठाकुरः मतदानात् पूर्वं मण्डीनगरस्य सराजस्य एकस्य मन्दिरस्य भ्रमणं कृतवान्। केन्द्रीयगृहमन्त्री अमितशाहः हिमाचलविधानसभानिर्वाचनकाले महिलानां युवानां च आह्वानं कृतवान् यत् ते सशक्तं सर्वकारं निर्वाचयन्तु। हिमाचलप्रदेशस्य सर्वेषु ६८ विधानसभासीनेषु मतदानं आरभ्यते । हिमाचलप्रदेशस्य काङ्ग्रेसस्य अध्यक्षा प्रतिभासिंहः अवदत् यत् अद्य हिमाचलस्य सर्वे जनाः मतदानं कृत्वा अतीव उत्साहिताः सन्ति। ते सर्वे अद्य मतदानं करिष्यन्ति, हिमाचलप्रदेशे नूतनसर्वकारस्य निर्माणे च साहाय्यं करिष्यन्ति।
प्रधानमन्त्री नरेन्द्रमोदी ट्वीट् कृत्वा “अद्य हिमाचलप्रदेशस्य सर्वेषां विधानसभासीनानां मतदानदिवसः अस्ति।” देवभूमि-नगरस्य सर्वेभ्यः मतदाताभ्यः अनुरोधं करोमि यत् ते अस्मिन् लोकतन्त्र-उत्सवे पूर्णतया उत्साहेन भागं गृह्णन्तु, मतदानस्य नूतनं अभिलेखं च रचयन्तु । अस्मिन् अवसरे प्रथमवारं मतदानं कृतवन्तः सर्वेभ्यः राज्यस्य युवाभ्यः मम विशेषं शुभकामना। प्रधानमन्त्री नरेन्द्रमोदी हिमाचलप्रदेशस्य मतदाताभ्यः अद्य विधानसभानिर्वाचने भागं ग्रहीतुं आग्रहं कृतवान्।
हिमाचलप्रदेशस्य मुख्यमन्त्री जयराम ठाकुरः अवदत् यत् अद्य मतदानम् अस्ति, अहं सर्वेभ्यः मतदातृभ्यः वक्तुम् इच्छामि यत् भवन्तः मतदानं कर्तुं अवश्यं गन्तव्याः येन वयं लोकतन्त्रं अधिकं सुदृढं कर्तुं शक्नुमः। अहं निश्चयेन जानामि यत् अस्मिन् समये जनानां इच्छा अस्ति यत् ते सर्वकारं पुनः आनेतुं शक्नुवन्ति, अस्मिन् वयं अवश्यमेव सफलाः भविष्यामः।
जयराम ठाकुरः उक्तवान् यत् अहं प्रसन्नः अस्मि यत् अभियानं सुवातावरणे सम्पन्नम्। हिमाचलस्य जनाः सहकार्यं कृतवन्तः । तदर्थं हिमाचलजनानाम् धन्यवादं ददामि। अहं सर्वेभ्यः मतदाताभ्यः आग्रहं करोमि यत् अद्य मतदानं कुर्वन्तु येन वयं लोकतन्त्रं अधिकं सुदृढं कर्तुं शक्नुमः। अहं निश्चयेन जनाः इच्छन्ति यत् एतत् सर्वकारं पुनरावृत्तिः भवतु। अद्य प्रातः आरभ्य एव कामनाः प्रवहितुं आरब्धाः। किञ्चित्कालपूर्वं PM Modi इत्यस्मात् सन्देशः प्राप्तः, सः मम आशीर्वादं शुभकामनाश्च दत्तवान्।
अद्य प्रातः ८ वादनात् हिमाचलप्रदेशे विधानसभानिर्वाचनस्य मतदानस्य आरम्भः भविष्यति। मतदानात् पूर्वं हमीरपुरमण्डलस्य समीरपुरविधानसभायां स्थितं मतदानकेन्द्रं-३६ भोरञ्जतः अस्ति यत्र नकली मतदानं कृतम् आसीत्। निर्वाचनार्थं सुरक्षां सुदृढा अभवत् निर्वाचनं स्वतन्त्रतया पारदर्शकतया च कर्तुं राज्ये सुरक्षाव्यवस्थाः सुदृढाः कृताः सन्ति। तस्य सीमासु सतर्कता वर्धिता अस्ति। ११८८० राज्यपुलिसकर्मचारिणः अतिरिक्तं ८३८१ गृहरक्षकजवानाः, केन्द्रीय आरक्षितपुलिसबलस्य ६७ कम्पनयः तैनाताः भविष्यन्ति। राज्यसर्वकारस्य ३१५३६ कर्मचारिणः मतदानार्थं नियोजिताः सन्ति।
निर्वाचनाय ७८८१ मतदानकेन्द्राणि स्थापितानि येषु ७२३५ ग्राम्यक्षेत्रेषु ६४६ च नगरक्षेत्रेषु सन्ति । एतदतिरिक्तं सिद्धबारी, बडा भङ्गल, ढिलवन इत्यत्र त्रीणि सहायकमतदानकेन्द्राणि स्थापितानि सन्ति। राज्ये १५७ मतदानकेन्द्राणि महिलाकार्यकर्तारः संचालयिष्यन्ति। परम्परागतरूपेण राज्ये भारतीयजनतापक्षस्य काङ्ग्रेसपक्षस्य च मध्ये युद्धं भवति स्म, परन्तु अस्मिन् समये आम आदमीदलेन अपि सर्वेषु सीटेषु स्वस्य उम्मीदवाराः स्थापिताः, यस्मात् कारणात् अनेकेषु आसनेषु स्पर्धा त्रिकोणीयः जातः .सशक्तस्वतन्त्रप्रत्याशिनां उपस्थित्या बहुकोणयुक्तं जातम्। राज्ये सम्प्रति भाजपा सत्तायां वर्तते।