मुख्यविषयाणि
विजय हजारे ट्राफी : हैदराबादः हिमाचलप्रदेशस्य विरुद्धं ३६० रनं कृतवान्
हैदराबादस्य बल्लेबाजः रोहितरायुडुः १४४ कन्दुकयोः मध्ये १५६ रनस्य पारीं कृतवान् ।
घरेलु-विंशति-प्रतियोगितायां सैयद-मुश्ताक-अली-ट्राफी-क्रीडायाः समाप्तेः अनन्तरं अधुना गृहदलानि एकदिवसीय-स्वरूपेण स्पर्धां कुर्वन्ति । दावपेक्षया विजय हजारे ट्राफी अस्ति। हैदराबाद-हिमाचलप्रदेशयोः मध्ये क्रीडिते विजय हजारे ट्राफी-क्रीडायां द्वौ बल्लेबाजौ केवलं २८८ रनौ कृतवन्तौ । हैदराबादस्य बल्लेबाजौ तिलकवर्मा, रोहितरायुदुः च एतत् पराक्रमं प्राप्तवन्तौ । तिलकवर्मा अन्तिमे समये आईपीएल-क्रीडायां रोहितशर्मा-क्लबस्य मुम्बई-इण्डियन्स्-क्लबस्य कृते क्रीडितः । वामहस्तस्य बल्लेबाजः तिलक वर्मा हिमाचलप्रदेशस्य विरुद्धं अपराजितः १३२ रनस्य स्कोरं कृतवान् । तिलकः स्वस्य पारीयां १० चतुर्णां त्रीणि षट्काणि च कृतवान् । तस्य अतिरिक्तं हैदराबादस्य अन्यः बल्लेबाजः रोहितरायुडुः १४४ कन्दुकयोः १५६ रनस्य स्कोरं कृतवान् । रोहितः १२ चतुः, ८ षट् च कृतवान् । ते मिलित्वा हिमाचलप्रदेशस्य विरुद्धं २८८ रनस्य स्कोरं कृतवन्तः ।
हिमाचलप्रदेशः टॉस्-क्रीडायां विजयं प्राप्य दिल्ली-नगरस्य पालम-नगरे विजयहजारे-ट्राफी-क्रीडायाः अस्मिन् एलिट्-समूह-ए-क्रीडायां मैदानं स्थापयितुं निर्वाचितवान् । परन्तु, हिमाचलस्य कप्तानस्य ऋषिधवनस्य अस्य निर्णयस्य अनुरूपं गेन्दबाजाः न जीवन्ति स्म । तथापि हैदराबादस्य आरम्भः सम्यक् न अभवत् । प्रथमे १० ओवरेषु कप्तानस्य तनमय अग्रवालस्य विकेटं हारितवान् तथा च रनदरः अपि प्रति ओवरं केवलं ३ रनाः एव आसीत् किन्तु तदनन्तरं रोहितरायुदुः तिलकवर्मा च हिमाचलप्रदेशस्य गेन्दबाजानां उपरि उग्रवर्गं कृतवन्तौ।
उभौ द्वितीयविकेट् कृते १९२ कन्दुकयोः २२३ रनौ साझां कृतवन्तौ । हैदराबादः ४२ तमे ओवरे २५० रनस्य पारं कृतवान् आसीत् । हैदराबाद-नगरे द्वितीयः प्रहारः रायुडु-रूपेण आगतवान् । सः १४४ कन्दुकयोः १५६ धावनानि कृत्वा बहिः अभवत् । तथापि तावत्पर्यन्तं सः स्वकार्यं कृतवान् आसीत् ।