
भारतेन संयुक्तराष्ट्रसङ्घं ज्ञापितं यत् अफगानिस्तानस्य सुरक्षास्थितेः निकटतया निरीक्षणं कुर्वन् अस्ति यतः युद्धग्रस्तदेशे शान्तिस्थिरतायाः च प्रत्यक्षसम्बन्धः अस्ति।
अफगानिस्तानविषये संयुक्तराष्ट्रसङ्घस्य महासभायाः (UNGA) सभायां भारतस्य उपस्थायिप्रतिनिधिराजदूतः आर. रवीन्द्रनः अवदत् यत् अद्यतनेषु आतङ्कवादीनां आक्रमणेषु धार्मिकस्थानानि, शैक्षणिकसंस्थाः इत्यादीनि सार्वजनिकस्थानानि विशेषतः अल्पसंख्यकस्थानानि लक्षितानि सन्ति।
रवीन्द्रन् अवदत् यत् भारतं अफगानिस्तानस्य सुरक्षास्थितेः निकटतया निरीक्षणं कुर्वन् अस्ति तथा च अफगानिस्तानसम्बद्धेषु विषयेषु अन्तर्राष्ट्रीयसमुदायेन सह सक्रियरूपेण संलग्नः अस्ति।
सः अवदत् यत् भारतं निर्दोषनागरिकाणां लक्ष्यीकरणस्य घोरनिन्दां करोति तथा च रूसीसङ्घस्य कूटनीतिकसङ्कुलस्य उपरि आक्रमणं अत्यन्तं निन्दनीयम् अस्ति।
रवीन्द्रनः अवदत् यत् अफगानिस्तानस्य प्रतिवेशिनः दीर्घकालीनः भागीदारः च इति नाम्ना अफगानिस्तानदेशे शान्तिस्थिरतायाः विषये भारतस्य प्रत्यक्षः सम्बन्धः अस्ति।
सः अवदत् यत् सुरक्षापरिषदः निगरानीयदलः अन्यदेशान् लक्ष्यं कर्तुं युद्धग्रस्तदेशस्य आधाररूपेण आतङ्कवादीसङ्गठनानां विषये निरन्तरं प्रतिवेदनं दास्यति इति अपेक्षा अस्ति।
राजदूतः अवदत् यत् अफगानिस्तानस्य विषये अन्तर्राष्ट्रीयसमुदायस्य सामूहिकप्रयत्नस्य प्रशंसा सुरक्षापरिषदः संकल्पे अभवत् यत् २०२१ तमस्य वर्षस्य अगस्तमासे भारतस्य परिषदस्य अध्यक्षत्वे स्वीकृतम्।
संकल्पे एकरूपेण आह्वानं कृतम् अस्ति यत् अफगानिस्तानस्य भूमिः आतङ्कवादिनः आश्रयाय, प्रशिक्षणाय, वित्तपोषणाय च न उपयोक्तव्या, विशेषतः लश्कर-ए-तैबा, जैश-ए-मोहम्मद इत्यादिभिः संयुक्तराष्ट्रैः प्रतिबन्धितानां आतङ्कवादीनां संस्थानां कृते