
७० वर्षीयः रामकृष्णन् राज्ञी एलिजाबेथद्वितीयेन सेप्टेम्बरमासे निधनात् पूर्वं महत्त्वपूर्णक्रमेण उल्लेखितानां षट् प्रसिद्धानां मध्ये आसीत् । एषः विशेषः सम्मानः ब्रिटेनस्य राज्ञी अथवा युवराजः ददाति । नोबेल्-पुरस्कारविजेता प्रोफेसर वेन्की रामकृष्णन् ब्रिटेनस्य प्रतिष्ठित-आर्डर् आफ् मेरिट्-पुरस्कारेण पुरस्कृतः अस्ति । विज्ञानक्षेत्रे योगदानं कृत्वा राजा चार्ल्स तृतीयेन सः सम्मानितः अस्ति । रामकृष्णन् भारतीयमूलस्य अस्ति ।
राज्ञी मृत्योः पूर्वं उक्तवती आसीत्
आणविकजीवविज्ञानी रामकृष्णन् (७० वर्षाणि) राज्ञी एलिजाबेथद्वितीयायाः सेप्टेम्बरमासे मृत्योः पूर्वं ऐतिहासिकक्रमेण उल्लिखितानां षट् व्यक्तित्वानां मध्ये अस्ति । एषः विशेषः सम्मानः ब्रिटेनदेशस्य राज्ञ्या वा महाराजेन वा दीयते ।
सेप्टेम्बरमासस्य आरम्भे चयनितम्
शुक्रवासरे बकिङ्घम्-महलेन विज्ञप्तौ उक्तं यत् महाराजः षट्-व्यक्तिभ्यः ‘मेरिट्-आदेशः’ प्रदातुं प्रसन्नः अस्ति। सशस्त्रसेनायाः, विज्ञानस्य, कलायाः, साहित्यस्य वा संस्कृतिस्य वा प्रचारार्थं विशेषं योगदानं कृतवन्तः तेभ्यः एषः सम्मानः प्रदत्तः अस्ति । तत्र अपि उक्तं यत् एतेषां व्यक्तिनां चयनं सेप्टेम्बरमासस्य आरम्भे एव अभवत् ।
प्राध्यापक वेन्की रामकृष्णन् कः ?
रामकृष्णस्य जन्म दक्षिणभारतस्य तमिलनाडुराज्यस्य चिदम्बरमनगरे अभवत् । सः ब्रिटेनदेशं गमनात् पूर्वं अमेरिकादेशे विज्ञानशास्त्रस्य अध्ययनं कृतवान् । २००९ तमे वर्षे रसायनशास्त्रे नोबेल् पुरस्कारेण पुरस्कृतः ।
आर्डर् आफ् मेरिट् पुरस्कारस्य स्थापना १९०२ तमे वर्षे राजा एडवर्ड सप्तमः अभवत् । सशस्त्रबलस्य, विज्ञानस्य, कला, साहित्यस्य, संस्कृतिस्य इत्यादीनां प्रवर्धनार्थं महाराजेन वा रानीद्वारा वा प्रदत्तम् अस्ति ।