
नव देहली। IPL 2023 (IPL 2023) इत्यस्य सज्जता आरब्धा अस्ति। सर्वेभ्यः मताधिकारेभ्यः स्वक्रीडकान् धारयितुं मुक्तुं च नवम्बर् १५ दिनाङ्कपर्यन्तं समयः दत्तः अस्ति । अस्मिन् वर्षे डिसेम्बरमासस्य अन्ते बेङ्गलूरुनगरे नीलामः भविष्यति। लघुनिलामस्य कारणात् अस्मिन् वर्षे मताधिकारः स्वस्य कतिपयान् एव खिलाडयः मुक्तं करिष्यति । हार्दिकपाण्ड्यस्य नेतृत्वे प्रथमे सत्रे चॅम्पियनाः अभवन् गुजरात-टाइटन्स्-क्लबः अस्मिन् वर्षे स्वस्य ३ खिलाडयः मुक्तुं शक्नोति । अस्मिन् सूचौ आस्ट्रेलियादेशस्य सर्वोत्तमः क्रीडकः अपि नामाङ्कितः अस्ति ।
लॉकी फर्गुसन
गुजरात-टाइटन्स्-क्लबः १० कोटिरूप्यकाणां महतीं धनेन लॉकी फर्गुसनं क्रीतवान् । परन्तु सः जीटी इत्यस्य अपेक्षां पूरयितुं न शक्तवान् । सः ८.९६ अर्थव्यवस्थायाः दरेन धावनं लुण्ठितवान् आसीत् । एकस्याः प्रतिवेदनस्य अनुसारं फर्गुसनः कोलकाता नाइट् राइडर्स् इति क्रीडासङ्घं गन्तुं शक्नोति । परन्तु यदि लॉक्की जीटी-वाहनं फर्गुसन-इत्यस्मै न विमोचयति तर्हि सा न्यूनतया न्यूनतया पुनः हस्ताक्षरं कर्तुं शक्नोति ।
मैथ्यू वेड
२०२१ तमे वर्षे विश्वकपस्य अनन्तरं जीटी इत्यस्य मैथ्यू वेड् इत्यस्मात् महती आशा आसीत् । फ्रेञ्चाइज इत्यनेन एतत् आस्ट्रेलिया-देशस्य आख्यायिका २.४ कोटिरूप्यकेण क्रीतवन् । दलप्रबन्धनेन तस्मै बहवः अवसराः दत्ताः, परन्तु सः उत्तमं प्रदर्शनं कर्तुं असफलः अभवत् । वेड् १० मेलनेषु केवलं १५७ रनस्य स्कोरं कर्तुं शक्नोति स्म । अस्मिन् वर्षे सः जीटीतः मुक्तः भवितुम् अर्हति।
अल्जारी जोसेफ
इस लिस्ट में वेस्टइंडीज के अल्जारी जोसेफ का नाम भी है. जोसेफ को फ्रेंचाइजी ने 2.4 करोड़ रुपए में खरीदा था. उन्होंने टीम के लिए 9 मैचों में कुल 7 विकेट झटके थे और 8.80 रन की इकोनॉमी से गेंदबाजी की थी. फ्रेंचाइजी उन्हें इस साल रिलीज करके मिनी ऑक्शन में अपनी राशि बचाने के लिए दोबारा साइन कर सकती है.