नव देहली। भारतस्य अमेरिकन-कम्पनी स्पेस एक्स् इव अधुना निजी-अन्तरिक्ष-उद्योगः अपि स्वकौशलं दर्शयति ।
दर्शयितुं आरब्धवान् अस्ति। हैदराबाद-नगरस्य अन्तरिक्ष-स्टार्टअप-संस्थायाः स्काईरूट्-एरोस्पेस्-संस्थायाः भारतस्य प्रथमं निजीविकसितं रॉकेट्-विक्रम-एस-इत्येतत् उपकक्षीय-मिशन-कृते प्रक्षेपणार्थं सज्जं कृतम् अस्ति । स्काईरूट् एरोस्पेस् १५ नवम्बर् दिनाङ्के उपकक्षीयमिशनार्थं त्रीणि पेलोड् सहितं विक्रम-एस प्रक्षेपयिष्यति।
स्काईरूट् एयरोस्पेस् इत्यस्य प्रथमं मिशनं ‘प्ररम्भ’ इति कोडनामधेयेन द्वयोः भारतीयग्राहकयोः एकस्य च विदेशीयग्राहकयोः पेलोड् वहति। प्रक्षेपणमिशनस्य अन्तर्गतं श्रीहरिकोटा-स्थले भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य प्रक्षेपणस्थानात् रॉकेटस्य प्रक्षेपणं भविष्यति । संचारमाध्यमेन सह वार्तालापं कुर्वन् स्काईस्पेस् शुक्रवासरे अवदत् यत्, “हृदयस्पन्दनं वर्धितम् अस्ति। सर्वेषां दृष्टिः आकाशं प्रति वर्तते। पृथिवी शृणोति। एतेन प्रक्षेपणार्थं १५ नवम्बर् २०२२ दिनाङ्कः सूचितः । अपि च स्काईरूट् इत्यस्य मुख्यकार्यकारी सहसंस्थापकः पवनकुमारचन्दना च पीटीआइ इत्यस्मै अवदत् यत् प्रातः ११:३० वादने प्रक्षेपणं निर्धारितम् अस्ति।
विक्रम साराभाई के नाम पर रॉकेट
भारतीय-अन्तरिक्ष-कार्यक्रमस्य संस्थापकस्य, प्रसिद्धस्य वैज्ञानिकस्य च विक्रम-साराभाई-इत्यस्य श्रद्धांजलिरूपेण स्काईरूट्-प्रक्षेपणवाहनस्य नाम ‘विक्रम’ इति कृतम् इति कम्पनी अवदत् । हैदराबाद-नगरस्य स्काईरूट् प्रथमः स्टार्टअपः आसीत् यः इस्रो-सङ्गठनेन सह स्वस्य रॉकेट्-प्रक्षेपणार्थं ज्ञापनपत्रं कृतवान् । अस्य उद्देश्यं भवति यत् अन्तरिक्ष-उड्डयनं सर्वेषां कृते किफायती, विश्वसनीयं, नित्यं च कर्तुं स्वस्य मिशनं अग्रे सारयितुं व्यय-कुशल-उपग्रह-प्रक्षेपण-सेवानां, अन्तरिक्ष-उड्डयनस्य च प्रवेश-बाधानां निवारणं करणीयम् इति वक्तव्ये उक्तम्।
स्वदेशी क्रायोजेनिक इञ्जिन
२०१८ तमे वर्षे स्थापितं स्काईरूट् इत्यनेन भारतस्य प्रथमं निजीरूपेण विकसितं क्रायोजेनिकं, हाइपरगोलिक-तरलं, ठोस-इन्धन-आधारितं च रॉकेट-इञ्जिनं उन्नत-कम्पोजिट्-, 3D-मुद्रण-प्रौद्योगिकीनां उपयोगेन सफलतया निर्मितं परीक्षणं च कृतम् आसीत् स्काईरूट् एरोस्पेस् इत्यनेन अस्मिन् वर्षे सितम्बरमासे सीरीज-बी-वित्तपोषणद्वारा ५१ मिलियन डॉलरं सफलतया संग्रहितम् । गतवर्षस्य जुलैमासे सीरीज-ए-पूञ्जी-सङ्ग्रहे ११ मिलियन-डॉलर्-रूप्यकाणां संग्रहणं कृतवान् आसीत् ।
एतेन मिशनेन स्काईरूट् भारतस्य प्रथमा निजी अन्तरिक्षकम्पनी भविष्यति या अन्तरिक्षे रॉकेट् प्रक्षेपणं करिष्यति, येन देशस्य अन्तरिक्षक्षेत्रस्य कृते नूतनयुगस्य आरम्भः भविष्यति। भवद्भ्यः वदामः यत् २०२० तमे वर्षे भारतेन अपि अन्तरिक्षजगत् निजीकम्पनीभ्यः उद्घाटितम् आसीत् ।