
टी-२० विश्वकपस्य अन्तिमः मेलः पाकिस्तान-इङ्ग्लैण्ड्-दलयोः मध्ये मेलबर्न्-नगरे भविष्यति । सेमीफाइनल्-क्रीडायां बाबर-आजम-एण्ड् को-इत्यनेन न्यूजीलैण्ड्-देशं ७ विकेट्-द्वारा पराजितम्, इङ्ग्लैण्ड्-देशः भारतं पराजितवान् । किं बाबर आजमः अन्तिमपक्षे स्वस्य क्रीडा एकादशं परिवर्तयिष्यति ? ज्ञातुम् :- ८.
मुख्यविषयाणि
सेमीफाइनल्-क्रीडायां बाबर-आजम-मोहम्मद-रिजवान-योः शतकस्य साझेदारी अभवत् ।
सेमीफाइनल्-क्रीडायां पाकिस्तान-देशः न्यूजीलैण्ड्-देशं ७ विकेटैः पराजितवान्
अन्तिमचतुर्षु इङ्ग्लैण्ड् भारतं १० विकेटैः पराजितवान्
रविवासरे टी-२० विश्वकपस्य अन्तिमपक्षे पाकिस्तानस्य इङ्ग्लैण्ड्-देशस्य च (ENG vs PAK) दलयोः मध्ये संघर्षः भविष्यति । एषः मेलः मेलबर्न् क्रिकेट् मैदाने (MCG) क्रीडितः भविष्यति । सेमीफाइनल्-क्रीडायां पाकिस्तान-देशः टेबल-टॉपर्-क्लबं न्यूजीलैण्ड्-देशं ७ विकेटैः पराजितवान्, उपाधि-क्रीडायाः टिकटं च प्राप्तवान्, इङ्ग्लैण्ड्-देशः च भारतं पराजय्य अन्तिम-क्रीडायां प्रवेशं कृतवान् । ततः पूर्वं १९९२ तमे वर्षे एकदिवसीयविश्वकपस्य अन्तिमपक्षे मेलबर्न्-नगरे पाकिस्तान-इङ्ग्लैण्ड्-योः दलयोः संघर्षः अभवत्, यत्र इमरानखान-नेतृत्वेन पाकिस्तान-दलेन प्रथमवारं विश्वविजेता भवितुं गौरवं प्राप्तम्
पाकिस्तान-इङ्ग्लैण्ड्-देशयोः ३० वर्षाणाम् अनन्तरं पुनः सम्मुखीभवति
३० वर्षाणाम् अनन्तरं पुनः पाकिस्तान-इङ्ग्लैण्ड्-योः दलयोः अन्तिमपक्षे संघर्षः भविष्यति । अस्मिन् समये पाकिस्तानेन सह स्कोरनिराकरणस्य अभिप्रायेन आङ्ग्लदलं क्षेत्रे प्रविशति। उभयदलेन एकवारं टी-२० विश्वकप-उपाधिः प्राप्तः । एतादृशे सति तौ द्वितीयवारं चॅम्पियनत्वस्य स्वप्नं पश्यतः । इङ्ग्लैण्ड्-विरुद्धं अन्तिम-क्रीडायां पाकिस्तान-देशः स्वस्य विजय-संयोजने किमपि परिवर्तनं करिष्यति इति अल्पा आशा अस्ति ।
बाबर-रिजवानयोः उपरि बल्लेबाजीं कुर्वन्
पाकिस्तानस्य कृते साधु वस्तु अस्ति यत् तस्य कप्तानः बाबर आजम, मोहम्मद रिजवान च पुनः स्वरूपं प्राप्तवन्तौ। उभौ न्यूजीलैण्ड्-विरुद्धं सेमीफाइनल्-क्रीडायां शतकस्य साझेदारीम् अकुर्वन् दलस्य विजयस्य आधारं स्थापितवन्तौ । रिजवानः ४३ कन्दुकेषु ५७ रनस्य स्कोरं कृतवान्, बाबरः ४२ कन्दुकेषु ५३ रनस्य स्कोरं कृतवान् । पाकिस्तानस्य मध्यक्रमः अपि इदानीं क्लिक् कर्तुं आरब्धः अस्ति। युवा मोहम्मद हैरिस् बहु प्रभावितः अस्ति। अन्तिमपक्षपूर्वं पत्रकारसम्मेलने बाबरः अपि स्वस्य मध्यमक्रमस्य बल्लेबाजानां प्रदर्शनेन प्रसन्नः आसीत् ।
इंगलैण्डविरुद्धं पाकिस्तानस्य सम्भाव्यं क्रीडा एकादश : बाबर आजम (कप्तान), मोहम्मद रिजवान, मोहम्मद हैरिस, शान मसूद, इफ्तिखार अहमद, मोहम्मद नवाज, शदाब खान, शाहीन आफ्रीदी, मोहम्मद, हरिस रौफ, नसीम शाह।