-यत् सप्तदिवसीयं १२ मासं यावत् कार्यं कृतवान्
मुख्यविषयाणि
पीएम मोदी तेलंगाना-राज्यस्य पेड्डापल्ली-मण्डलस्य रामगुण्डम् इत्यत्र यूरिया-संयंत्रं राष्ट्राय समर्पितवान् ।
प्रधानमन्त्रिणा भद्रचलममार्गस्य सत्तुपल्लीपर्यन्तं नूतनरेलमार्गे अपि ध्वजः कृतः।
पीएम मोदी उक्तवान् यत् एताः परियोजनाः अत्र कृषिं उद्योगं च बलं दातुं गच्छन्ति।
प्रधानमन्त्री नरेन्द्रमोदी अद्य दक्षिणभारतयात्रायां तेलङ्गानादेशाय १० सहस्रकोटिरूप्यकाणां उपहारं दत्त्वा तेलङ्गानादेशस्य कृषिउद्योगविकासाय नूतनानि ऊर्ध्वतानि ददाति इति वर्णितवान्। पीएम मोदी इत्यनेन तेलङ्गानादेशस्य पेड्डापल्लीमण्डलस्य रामगुण्डम् इत्यत्र रामगुण्डम फर्टिलाइजर्स् एण्ड् केमिकल्स् लिमिटेड् इत्यस्य यूरिया प्लाण्ट् राष्ट्राय समर्पितं। तेन सह प्रधानमन्त्रिणा भद्राचलममार्ग-सत्तुपल्लीयोः मध्ये नूतना रेलमार्गः अपि राष्ट्राय समर्पितः । अयं रेलमार्गः प्रायः १००० कोटिरूप्यकाणां व्ययेन निर्मितः अस्ति ।
अस्मिन् समये पीएम मोदी जनसभां सम्बोधयन् उक्तवान् यत्, “अद्य तेलङ्गाना-नगरस्य कृते १० सहस्रकोटिरूप्यकाणां अधिकमूल्यानां विकासपरियोजनानां आधारशिला स्थापिता, उद्घाटनं च कृतम् अस्ति।” एताः परियोजनाः अत्र कृषिक्षेत्रयोः उद्योगयोः च प्रोत्साहनं दातुं गच्छन्ति।
पीएम मोदी उक्तवान्, ‘बहवः विशेषज्ञाः वदन्ति यत् १९९० तमे वर्षे अनन्तरं ३० वर्षेषु यावत् विकासः अभवत् सः अधुना केवलं कतिपयेषु वर्षेषु एव भविष्यति।’ अद्य भारते विश्वस्य एतादृशः अपूर्वः विश्वासः अस्ति, अस्य कारणं विगत ८ वर्षेषु भारते परिवर्तनम् अस्ति। अद्य विकासाय आकांक्षी विश्वस्य सम्मुखे आत्मविश्वासयुक्तः नूतनः भारतः अस्ति।
तेलंगाना-प्रधानमन्त्री नरेन्द्र मोदी पेड्डापल्लीमण्डले रामगुण्डम फर्टिलाइजर्स् एण्ड केमिकल लिमिटेड (आरएफसीएल) संयंत्रस्य भ्रमणं कृतवान्।
पीएम मोदी उक्तवान् यत्, ‘उर्वरकसंयंत्रं वा, नूतनं रेलमार्गं वा राजमार्गं वा, एतेन औद्योगीकरणं वर्धयिष्यति, नूतनानि रोजगारस्य अवसराः च सृज्यन्ते।’ एतेषां विकासात्मकानां परियोजनानां कृते तेलङ्गाना-देशस्य जनान् अभिनन्दनं करोमि।
एतस्मिन् समये प्रधानमन्त्रिणा उक्तं यत् महामारीपश्चात् विश्वं आर्थिकमन्दतां गच्छति चेदपि सर्वे विशेषज्ञाः वदन्ति यत् भारतं विश्वस्य तृतीयबृहत्तम अर्थव्यवस्थां भवितुं गच्छति। विकासः अस्माकं कृते २४ घण्टाः, ७ दिवसाः, १२ मासाः, सम्पूर्णे देशे एकः मिशनः अस्ति। यदा वयं एकं परियोजनां प्रारभामः तदा वयं बहुषु नूतनेषु परियोजनासु कार्यं आरभामः।