
अद्य विश्वनिमोनिया दिवसः अस्ति। २००९ तमे वर्षात् प्रतिवर्षं नवम्बर्-मासस्य १२ दिनाङ्के अस्य उत्सवः आचर्यते । बालनिमोनियाविरुद्धं वैश्विकगठबन्धनेन विश्वस्य निमोनिया-निवारणस्य उद्देश्यं कृत्वा प्रथमः विश्वनिमोनियादिवसः आचरितः। प्रायः जनाः मन्यन्ते यत् निमोनिया बालानाम् एकः रोगः अस्ति, सः शीतस्य कारणेन भवति । परन्तु, लघुबालात् आरभ्य वृद्धान् यावत् सर्वान् आकर्षयितुं शक्नोति। निमोनिया अस्माकं फुफ्फुससम्बद्धः रोगः अस्ति । निमोनियायां संक्रमणं फुफ्फुसेषु प्रसरति, एकं वा द्वयोः वा फुफ्फुसयोः प्रभावं कर्तुं शक्नोति ।
हेल्थलाइनस्य वार्तानुसारं निमोनियायाः कारणेन फुफ्फुसस्य वायुपुटयोः शोथः भवति । अस्माकं फुफ्फुसेषु बुदबुदाः इत्यादयः बहवः लघुपुटाः सन्ति, येषां वयं चिकित्साशास्त्रे वायुकोशम् इति वदामः । एतेषां पुटकानां कार्यं रक्ते प्राणवायुः विलीयते, शरीरात् कार्बनडाय-आक्साइड् अपसारयितुं च भवति । एतेषु पुटेषु वायुः द्रवः वा सञ्चयः भवति इति कारणतः निमोनियायाः कारणेन शोफः आरभ्यते । निमोनिया कस्यचित् भवितुं शक्नोति यद्यपि बालकेषु वृद्धेषु च अधिकं दृश्यते ।
निमोनियायाः लक्षणम्
शिशिरस्य आरम्भेण निमोनिया-रोगस्य अपि तीव्रगत्या वर्धते । अस्य रोगस्य लक्षणं मृदुतः तीव्रपर्यन्तं भवितुम् अर्हति । अस्य लक्षणं अधिकतया संक्रमणस्य कारणस्य रोगाणुप्रकारस्य उपरि निर्भरं भवति । निमोनिया-रोगस्य मृदुलक्षणं सामान्यतया शीतस्य वा फ्लू-रोगस्य वा सदृशं भवति । अस्य केचन मुख्यलक्षणाः ज्ञातुम्…
– श्वसनसमये वक्षःस्थलस्य वेदना
– कास तथा कफसमस्या
– शीघ्रं श्रान्ततां अनुभवति
– कम्पितस्वेदेन सह ज्वरः
– वमनं वमनं च
– अतिसारः भवति
– दुर्बलतां अनुभवति
– भूखस्य अभावः
एतानि निमोनिया-रोगस्य मुख्यानि कारणानि सन्ति
फुफ्फुसेषु जीवाणुसंक्रमणेन उत्पद्यते । एषः रोगः तेषां जनानां उपरि अधिकं आक्रमणं करोति येषां रोगप्रतिरोधकशक्तिः अतीव दुर्बलः अस्ति । अनेकाः प्रकाराः रोगाणुः निमोनिया-रोगं जनयितुं शक्नोति । वयं यस्मिन् वातावरणे श्वसामः तस्मिन् अनेके प्रकाराः कीटाणुः वर्तन्ते तथा च अस्माकं रोगप्रतिरोधकशक्तिः एतेषां कीटाणुनाम् संक्रमणात् अस्मान् रक्षति । परन्तु, कदाचित् एते रोगाणुः अस्माकं रोगप्रतिरोधकशक्तिं अपि पराजय्य फुफ्फुसेषु संक्रमणं प्रसारयितुं आरभन्ते ।जीवाणु- जीवाणुः निमोनियायाः महत्त्वपूर्णं कारणं भवति । प्रायः शीतस्य वा फ्लू-रोगस्य वा अनन्तरं जीवाणुजन्यनिमोनिया भवति । फुफ्फुसस्य एकं भागं प्रभावितं कर्तुं शक्नोति यत् लोबर् निमोनिया इति कथ्यते ।