
शङ्कराचार्यपरिषदः देशे नकलीशङ्कराचार्यरूपेण अभिनयं कुर्वतां सन्तानाम् नाम सार्वजनिकं कृत्वा न्यायालये अपीलं कर्तुं गच्छति। देशे चतुर्णां विहाय पञ्चमः साधुः शङ्कराचार्यः इति स्वं लिखितुं न शक्नुयात् इति न्यायालये याचिका प्रेषयती इति परिषदः अध्यक्षः दावान् अकरोत्।
यदि कश्चित् लिखति तर्हि तस्य विरुद्धं कार्यवाही कर्तव्या
देशे शङ्कराचार्यस्य चत्वारि पीठाः सन्ति, येषु उत्तरमथायां ज्योतिर्मथः जोशिमठे स्थितः अस्ति । पूर्वदिशि गोवर्धन मठः, यत् ओडिशा-राज्यस्य पुरी-नगरे स्थितम् अस्ति । दक्षिणे शृङ्गेरी शारदापीठः यः शृङ्गेरीनगरे स्थितः अस्ति तथा च पश्चिमे द्वारकापीठः यः द्वारकायां स्थितः अस्ति। 50 तः अधिकाः सन्तः शंकराचार्यः देशे चतुर्णां पृष्ठानां भवितुं विषये लिखति।
शंकराचार्यपरिषदः अध्यक्षेन तस्मिन् बहवः सन्तः नकली शंकराचार्यः इति दावितं यत् शंकराचार्यपदस्य गौरवस्य विरुद्धम् अस्ति। एतादृशानां साधुनां नाम सार्वजनिकं करणं आवश्यकम् इति सः अवदत्। मथमनायग्रन्थानुसारमेव शङ्कराचार्यस्य मान्यतां दातव्या इति तेन उक्तम्। आनन्द स्वरूपः सह वार्तालापं कृत्वा उक्तवान् यत् केवलं जालसाजस्य समाप्त्यर्थं शङ्कराचार्यपरिषदः निर्माणं कृतम् अस्ति। उक्तवान् यत् अस्य कृते न्यायालये अपीलं क्रियते, येन शंकराचार्यात् परः कोऽपि लेखितुं न शक्नोति।