
पूर्वप्रधानमन्त्री राजीवगान्धी इत्यस्य हत्याप्रकरणे अन्ततः ३१ वर्षाणां अनन्तरं नलिनी श्रीहरन् इत्यादयः ५ जनाः कारावासं प्राप्तवन्तः।स्वतन्त्रः भवितुं आनन्दस्य क्षणः भवितुम् अर्हति, परन्तु सेवानिवृत्तपुलिसपदाधिकारिणः अनुसुया डेजी अर्नेस्ट् इत्यस्याः कृते सर्वोच्चन्यायालयस्य एषः निर्णयः ‘कृष्णदिवसः’ अस्ति। अर्नेस्ट् तदा पुलिस उपनिरीक्षिका आसीत् यदा सा एलटीटीई-सङ्घस्य ‘मानवबम्ब’ धनुः पूर्वप्रधानमन्त्रिणः समीपं गन्तुं निवारितवती, राजीवगान्धीहत्यायाः सेकेण्ड्-पूर्वं, परन्तु द्वितीयवारं तत् कर्तुं न शक्नोति स्म ‘आरामं कुरुत…चिन्ता मा कुरु’, इति राजीवगान्धिनः अनुसूयस्य समक्षं मे २१, १९९१ दिनाङ्के तमिलनाडुराज्यस्य श्रीपेरुम्बुदुर-नगरे अन्तिमवचनानि आसन्…अस्य शीघ्रमेव धनुः स्वपादं स्पृशितुं नत्वा स्वशरीरे बद्धं जैकेटं विस्फोटितवान्, यस्मिन् पूर्वप्रधानमन्त्री अन्ये १५ जनाः मृताः ।
सर्वोच्चन्यायालयस्य दोषीणां मुक्तिनिर्णयेन निराशः निवृत्तः पुलिस-अधिकारी अर्नेस्ट् वदति यत्, ‘अहं मन्ये तस्मिन् बम्ब-विस्फोटे मृत्योः व्यर्थः आसीत्, तेषां जीवनस्य मूल्यं नासीत् आतङ्कवादी कार्यम् आसीत्, तस्य आजीवनकारावासस्य दण्डः प्राप्तः, जीवनस्य अन्त्यपर्यन्तं तत्रैव स्थातव्यम् आसीत् । तस्य जीवनं कारागारे एव व्यतीतव्यम् आसीत् । एवं मुक्तं न कर्तव्यम् आसीत्। किं राजीवगान्धिनः बलिदानं, विस्फोटे मृतानां अन्यजनानाम् अथवा मम सदृशानां आहतानाम् आघातः व्यर्थः आसीत् ?’ सः प्रश्नेन अवदत् यत्, ‘एतेषां दोषीणां आतङ्कवादीनां कार्याणां कारणात् अहं आजीवनं विकलाङ्गतायाः सामनां करोमि। मृतानां पुलिस-अधिकारिणां परिवारजनानां विषये किम् ?
सर्वोच्चन्यायालयस्य अस्मिन् निर्णये न्यायः कुत्र अस्ति, इन्दिरागान्धी इव ४७ वर्षीयस्य राजीवगान्धी इत्यस्य अपि हत्या अभवत्। सः भारतस्य द्वितीयः भारतीयः प्रधानमन्त्री आसीत्, यस्य कार्यकाले एव हत्या अभवत् । सः श्रीलङ्कादेशे इदानीं निष्क्रियः सशस्त्रः आतङ्कवादीसमूहः लिबरेशन टाइगर्स् आफ् तमिल ईलाम् (LTTE) इति समूहेन मारितः यः तस्मिन् समये द्वीपराष्ट्रस्य सर्वकारस्य विरुद्धं युद्धं कुर्वन् आसीत् लिट्टे-पक्षस्य प्रमुखः वेलुपिल्लै प्रभाकरणः आसीत् ।
‘अहं क्रन्दितवान्…जीवितः अस्मि…त्राहि मां’।
अनुसुया डेजी अर्नेस्ट् १९८१ तमे वर्षे तमिलनाडुपुलिसस्य हवलदाररूपेण सम्मिलितवती आसीत्, यदा श्रीपेरुम्बुदुरविस्फोटः अभवत् तदा सः उपनिरीक्षकः आसीत् । पश्चात् सा २०१८ तमस्य वर्षस्य मेमासे विल्लुपुरममण्डलात् अतिरिक्तपुलिसअधीक्षकरूपेण सेवानिवृत्ता अभवत् । पूर्वप्रधानमन्त्रीणा सह व्यतीतानां अन्तिमक्षणानां स्मृतयः अद्यापि तस्य मनसि नवीनाः सन्ति। न्यूज१८ इत्यनेन सह सम्भाषणे एतत् घटनां स्मरणं कृत्वा सः अवदत् यत्, ‘स्थलं सुवेष्टितं आसीत्, बहुसंख्याकाः जनाः व्यवस्थितरूपेण स्थातुं कृतवन्तः। राजीवगान्धी आगमनमात्रेण जनाः तस्य अभिवादनार्थं त्वरितम् आगतवन्तः । कोलाहलस्य मध्ये कोकिला नामिका बालिका काव्यं पाठितवती । अथ द्वे स्त्रियः शालैः सह तस्य समीपम् आगतवन्तौ। अहं तां दूरं धकेलितुं प्रयतितवान् यतः सा प्रधानमन्त्रिणः अतीव समीपम् आगता आसीत् ।
सः अपि अवदत्, ‘तदा राजीवगान्धिः मम स्कन्धं पट्टयित्वा मां विश्रामं कर्तुं पृष्टवान्।’ अहं तान् दृष्ट्वा स्मितं कृतवान्, परन्तु जनसमूहं नियन्त्रयितुं पुनः गन्तुम् अभवत् । ततः विस्फोटः अभवत्, परितः धूममेघः च आसीत् । सर्वत्र अग्निः पश्यामि स्म, विस्फोटस्य शब्दः अपि श्रूयते स्म । अहं चिन्तितवान् यत् अहं म्रियमाणः भविष्यामि तथा च सम्भवतः मृत्युः अपि तथैव दृश्यते।’ अर्नेस्ट् इत्यनेन उक्तं यत् सा भाग्यशाली अस्ति यत् सा जीविता अभवत्, यतः राजीवगान्धी इत्यस्य परितः समागतः जनसमूहः भूलवशं तां धारात् उपरि धक्कायति स्म।दत्तवान्। सः अवदत्, ‘विस्फोटे मम शरीरस्य वामभागः दुर्गन्धितः अभवत्, अहं चलितुं अपि न शक्तवान्, मम सर्वं शरीरं अग्निना प्रज्वलितम् इव अनुभूतम्।
मम शरीरं द्रवितं इव आसीत्; अहं साहाय्यार्थं उद्घोषयन् आसीत्, अहं जीवामि…माम् उद्धारयतु। अहं प्रार्थयित्वा चलितुं प्रयत्नं कृतवान्, परन्तु विस्फोटस्य तापेन मम वस्त्राणि दग्धानि, मम त्वचा च दग्धाः । मां जीवितं दृष्ट्वा उपनिरीक्षकः राघवेन्द्रः मां उद्धर्तुं त्वरितवान् किन्तु मम पृष्ठं अधः कूर्चा च दुर्दग्धम् आसीत्।’ सा महिला अधिकारी कथयति स्म यत् सा श्रीपेरुम्बुदुर-सरकारी-चिकित्सालये कथं आजीवनं युद्धं कृतवती, यत्र सा मासत्रयं यावत् शयितवती।शयने शयिता . तस्य शरीरात् बम्बगोल्यः निष्कासयितुं वैद्याः संघर्षं कुर्वन्ति स्म । अर्नेस्ट् इत्यस्य वामहस्ते अङ्गुलीद्वयं नष्टम्, यस्याः च्छेदनं कर्तव्यम् आसीत्, तृतीया अङ्गुली प्लास्टिकशल्यक्रिया अभवत् ।