२०२२ तमस्य वर्षस्य आईसीसी टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-विरुद्धं १० विकेट्-पराजयात् परं भारत-दलस्य महती आलोचना अभवत् । पूर्वक्रिकेट्-क्रीडकः सुनीलगावस्करः कार्यभारप्रबन्धनार्थं रोहितशर्मा-कम्पनीं प्रति आक्षेपं कृतवान्, इण्डियन-प्रीमियर-लीग-क्रीडायां (IPL) क्रीडन् एतत् कार्यभार-प्रबन्धनं कुत्र गच्छति इति प्रश्नं कृतवान्।
गावस्करः अवदत् यत् परिवर्तनं भविष्यति, यदा विश्वकपं जितुम् न शक्नुथ तदा परिवर्तनं भविष्यति। न्यूजीलैण्ड्देशं गच्छन्त्याः दलस्य परिवर्तनं जातम् इति वयं दृष्टवन्तः। कार्यभार-कार्यभार-प्रबन्धनस्य चर्चा या प्रचलति, कीर्ति-मदनयोः सम्यक् उक्तं यत् एतत् केवलं भारतस्य कृते क्रीडनस्य नामधेयेन एव भवति।
सः अपि अवदत् – ‘भवन्तः IPL क्रीडन्ति, भवन्तः सम्पूर्णं ऋतुम् क्रीडन्ति, तत्र भवन्तः यात्रां कुर्वन्ति, केवलं अन्तिमः IPL चतुर्णां मैदानेषु आयोजितः, शेषेषु भवन्तः इतः ततः गन्तुं अर्हन्ति। तत्र श्रान्तः न भवति वा ? तत्र भवतः कार्यभारः नास्ति ? यदा भारतस्य कृते क्रीडितुं भवति तदा एव कार्यभारः भवति । तदपि यदा भवन्तः अ-ग्लैमरस-देशानां भ्रमणं कुर्वन्ति। तदा भवतः कार्यभारः भवति ?