नव देहली। ब्रिटेनस्य पूर्वप्रधानमन्त्री बोरिस् जॉन्सन् शनिवासरे अवदत् यत् भारतीयमूलस्य ब्रिटिशप्रधानमन्त्री ऋषिसुनकस्य नेतृत्वे भारत-यूके-सम्बन्धः अपूर्वरूपेण वर्धते एव। अद्य द्वयोः देशयोः परस्परं पूर्वस्मात् अपि अधिका आवश्यकता वर्तते। जॉन्सन् द्वयोः देशयोः मुक्तव्यापारसम्झौतां अन्तिमरूपेण निर्धारयितुं पृष्टवान् यतः सः अग्रिमदीपावलीयाः प्रतीक्षां कर्तुं न शक्नोति।
मुख्यविषयाणि
मुक्तव्यापारसम्झौतां विना अपि द्वयोः देशयोः द्विपक्षीयव्यापारे २८ प्रतिशतं वृद्धिः अभवत् ।
जॉन्सन् अवदत् यत्, युक्रेनदेशस्य साहसस्य पुरतः व्लादिमीर् पुटिन् पराजितः भविष्यति
ब्रिटेनस्य पूर्वप्रधानमन्त्री बोरिस् जॉन्सन् शनिवासरे अवदत् यत् भारतीयमूलस्य ब्रिटिशप्रधानमन्त्री ऋषिसुनकस्य नेतृत्वे भारत-यूके-सम्बन्धः अपूर्वरूपेण वर्धते एव। अद्य द्वयोः देशयोः परस्परं पूर्वस्मात् अपि अधिका आवश्यकता वर्तते। जॉन्सन् अग्रिमदीपावल्याः प्रतीक्षां कर्तुं न शक्नोति इति कारणेन मुक्तव्यापारसम्झौतां अन्तिमरूपेण निर्धारयितुं देशद्वयं आह।
‘हिन्दुस्तान टाइम्स् नेतृत्वसम्मेलनं’ सम्बोधयन् ब्रिटिशप्रधानमन्त्री पूर्वः अवदत् यत् ‘वयं खतरनाके कठिने च काले जीवामः, यस्मिन् द्वयोः देशयोः परस्परं पूर्वस्मात् अपि अधिका आवश्यकता वर्तते’।एप्रिलमासे तस्य गुजरातयात्रा इव कोऽपि अभियानः सफलः न अभवत् अस्मिन् वर्षे तत्र च सचिन तेण्डुलकरसदृशः स्वागतः। जॉन्सन् अवदत् यत्, ‘मम चित्रं परितः आसीत्, सहस्राणि जनाः वीथिषु नृत्यं कृत्वा अभिवादनं कुर्वन्ति स्म’ इति ।
सः अवदत् यत् अस्मिन् भ्रमणकाले प्रधानमन्त्री नरेन्द्रमोदी च भारत-यूके-साझेदारी-भविष्यस्य विषये चर्चां कृतवन्तौ। तेषां वार्तालापः उत्तमः अस्ति, तस्य परिणामः अपि बहिः आगतः इति सः अवदत्। ‘भारतदेशः यूके-देशं आगच्छन् प्रथमक्रमाङ्कस्य अन्तर्राष्ट्रीयछात्रः अस्ति तथा च १०८,००० भारतीयाः छात्राः अस्माकं शिक्षा-उद्योगस्य समर्थनं कुर्वन्ति’ इति सः अवदत्
मुक्तव्यापारसम्झौतां विना अपि द्वयोः देशयोः द्विपक्षीयव्यापारे २८ प्रतिशतं वृद्धिः अभवत् इति जॉन्सन् अवदत्। “अन्ततः अस्माभिः मुक्तव्यापारसम्झौतेः अन्तिमरूपेण निर्धारणं कर्तव्यं यत् रहस्यमयरूपेण सः (जॉन्सन्) कार्यालयं त्यक्त्वा न गतः” इति सः अवदत्। मोदी च मया च उक्तं आसीत् यत् दिवालीपर्यन्तं भविष्यति। मुक्तव्यापारसम्झौतेः कृते अग्रिमदीपावलीयाः प्रतीक्षां कर्तुं न शक्नोमि।
प्रथमं भारतीयमूलस्य मन्त्री आसीत् अधुना प्रधानमन्त्री
जॉन्सन् उक्तवान् – ‘मया गर्वेण यस्य सर्वकारस्य नेतृत्वं कृतम् तस्य विश्वस्य अन्येभ्यः देशेभ्यः अपेक्षया भारतीयमूलस्य अधिकाः मन्त्रिणः आसन् । अस्य महती उपलब्धिः अभवत् यत् मम स्थाने यः व्यक्तिः आगतवान् सः भारतीयमूलस्य अस्ति।तत् महत्त्वपूर्णं यत् गतमासे सुनकः ब्रिटेनस्य प्रथमः भारतीयमूलस्य प्रधानमन्त्री अभवत्। सुनाक् लिज् ट्रस् इत्यस्य स्थाने भवति । जॉन्सन् इत्यस्य राजीनामा दत्तस्य अनन्तरं ट्रस् ब्रिटेनस्य प्रधानमन्त्री अभवत् ।
जॉन्सन् इत्यनेन उक्तं यत् सः जानाति यत् “सुनकस्य नेतृत्वे अयं दृढः विधिवत् च सम्बन्धः निरन्तरं वर्धते” इति । अद्य उभयोः देशयोः परस्परं पूर्वस्मात् अपि अधिका आवश्यकता अस्ति यतोहि प्रधानमन्त्री मोदी विदेशमन्त्री जयशङ्करः च उक्तवन्तः यत् वयं खतरनाके कठिने च काले जीवामः।