
सामन्था रूथप्रभु इत्यस्याः एक्शन्-रोमाञ्चक-चलच्चित्रं ‘यशोदा’ प्रेक्षकाणां महतीं प्रतिक्रियां प्राप्नोति । दर्शकाः तस्य रोमाञ्चस्य, क्रियायाः च प्रशंसाम् कुर्वन्ति । रोचकं तत् अस्ति यत् यशोदाः प्रदर्शनात् पूर्वमपि ५५ कोटिरूप्यकाणां अद्भुतव्यापारं कृतवान् तथा च सिनेमागृहेषु प्रहारं कृत्वा टिकटविण्डोमध्ये चलच्चित्रं विजेतारूपेण उद्भूतम् अस्ति। व्यापारप्रतिवेदनानुसारं हरि-हरीशयोः निर्देशितस्य यशोदा-चलच्चित्रस्य ११ नवम्बर् शुक्रवासरे तेलुगुभाषायां २९.९८ प्रतिशतं कब्जा आसीत्, हिन्दीभाषायां ६.३९ प्रतिशतं प्रेक्षकाः उपस्थिताः आसन्
यशोदा बॉक्स ऑफिस संग्रह रिपोर्ट
यशोदा इत्यस्मिन् सामन्था एकस्याः सरोगेट् मातुः भूमिकां निर्वहति, या भ्रष्टस्य चिकित्साजगतो (सरोगेसी-व्यापारस्य) रहस्यानां तलं प्राप्नोति । प्रदर्शनात् पूर्वमपि एतत् चलच्चित्रं ५० कोटिरूप्यकाणां सीमां लङ्घितवान् अस्ति । चलचित्रव्यापारविशेषज्ञस्य रमेशबाला इत्यस्य मते अस्य चलच्चित्रस्य प्रायः ५५ कोटिरूप्यकाणि अर्जितानि सन्ति । यशोदा इत्यस्याः शूटिंग् तमिलभाषायां तेलुगुभाषायां च कृतम् अस्ति, तथैव हिन्दीभाषायां, कन्नडभाषायां, मलयालमभाषायां च विमोचनार्थं डब् कृतम् अस्ति । सामन्था इत्यस्याः प्रथमं हिन्दी-रङ्गमण्डपं यत् उत्तरभारतस्य जनानां बहु प्रशंसितम् अस्ति । भारते प्रथमदिने सर्वाभ्यः भाषाभ्यः ३.२० कोटिरूप्यकाणि अर्जितवन्तः, ५.१५ कोटिरूप्यकाणां विश्वव्यापीं संग्रहं च कृतवन्तः । ३०-३५ कोटिरूप्यकाणां बजटेन निर्मितस्य सामन्थायाः चलच्चित्रस्य उद्घाटनदिवसस्य आँकडानि निर्मातृणां कृते राहतं भवन्ति ।
अमेरिकादेशे मलेशियादेशे च यशोदा दृश्यते
व्यापारविश्लेषकस्य रमेशबाला इत्यस्य ट्वीट् इत्यनेन उक्तं यत् तमिल-तेलुगु-राज्येषु अपि च अमेरिका-मलेशिया-देशेषु च एतत् चलच्चित्रं समानरूपेण उत्तमं प्रदर्शनं कृतवान् । बाला अन्यस्मिन् ट्वीट् मध्ये अवदत् यत्, ‘यशोदा न केवलं पश्चिमे अपितु अमेरिकादेशे अपि महत् प्रदर्शनं करोति।’ #यशोदा तमिलः तेलुगुः च मलेशियादेशे जीएससी मल्टिप्लेक्स इत्यत्र शीर्षदशसु स्थानेषु। विश्वे १४०० पटलेषु एतत् चलच्चित्रं प्रदर्शितम् अस्ति । व्यापारविश्लेषकाः पूर्वमेव एतत् चलच्चित्रं ब्लॉकबस्टर इति वदन्ति।
सामन्था प्रशंसकानां प्रेम्णः समर्थनस्य च धन्यवादं करोति
पहले दिन प्रतिक्रिया से अभिभूत होने के बाद सामंथा ने अपने सोशल मीडिया पर अपने प्रशंसकों, समर्थकों और प्रशंसकों को उनका समर्थन देने के लिए धन्यवाद दिया. यशोदा के एक पोस्टर को साझा करते हुए एक्ट्रेस ने लिखा, ‘इस बार पहले से कहीं अधिक, मैं उम्मीद कर रही थी और फिल्म के प्रचार में आप सभी के समर्थन के लिए प्रार्थना कर रही थी. रिलीज से पहले आपने मुझ पर और यशोदा पर जो स्नेह बरसाया है, वह विनम्र है. आप सभी का हमेशा आभारी हूं.. आप मेरा परिवार हैं. मुझे उम्मीद है कि आप फिल्म का आनंद लेंगे. शुक्रिया.’