
प्रकाशयति
पृथिव्याः पर्यावरणस्य जलवायुस्य च विषये कीटानां अतीव महत्त्वपूर्णा भूमिका अस्ति ।
आगामिषु ५०-१०० वर्षेषु विश्वस्य ६५ प्रतिशतं कीटाः विलुप्तावस्थायां भविष्यन्ति ।
एतेन पर्यावरणस्य अपि च मनुष्याणां कृते संकटस्य स्थितिः भविष्यति इति वैज्ञानिकानां मतम् ।
जलवायुपरिवर्तनेन भवति अधिकांशं क्षतिः मनुष्याणां तत्सम्बद्धप्रक्रियाणां च मूल्याङ्कनं भवति । एतदतिरिक्तं पशूनां, पक्षिणां, वृक्षाणां च उपरि प्रभावस्य विषये अपि संशोधनं कृतम् अस्ति । परन्तु जलवायुपरिवर्तनस्य कीटानां च सम्बन्धस्य विषये अत्यल्पाः अध्ययनाः अभवन् । अस्मिन् विषये नूतनेन अध्ययनेन ज्ञातं यत् जलवायुपरिवर्तनस्य कारणेन पृथिव्याः कीटपतङ्गानाम् अधिकांशः जनसंख्या विलुप्तः भवितुम् अर्हति अस्मिन् अध्ययने एतदपि कथितं यत् जलवायुपरिवर्तनस्य कारणेन पूर्वानुमानानाम् अपेक्षया पशूनां अन्यजीवानां च विलुप्ततायाः जोखिमः अधिकः अभवत्
६५ प्रतिशताधिकाः
अस्मिन् अध्ययने अस्माकं ग्रहस्य कीटजनसंख्यायाः ६५ प्रतिशतं आगामिशताब्द्याः अन्तः विलुप्तं भविष्यति इति शोधकर्तारः ज्ञातवन्तः । अस्य अध्ययनस्य परिणामाः Nature Climate Change इति पत्रिकायां प्रकाशिताः सन्ति । अत्र उक्तं यत् जलवायुपरिवर्तनस्य कारणेन तापतनावः पशुजनसंख्यां अस्थिरं कर्तुं शक्नोति, तस्मात् विलुप्ततायाः जोखिमं वर्धयितुं शक्नोति । न केवलं एतत्, एतादृशाः प्रभावाः पूर्वसूचनानां अपेक्षया अधिकं तीव्राः भवितुम् अर्हन्ति ।
तापमानविविधतायाः प्रभावः
शोधकर्तारः अवदन् यत् तेषां कृते एकस्य प्रतिरूपणसाधनस्य आवश्यकता अस्ति यत् ते अवगन्तुं शक्नुवन्ति यत् कीटजनसंख्या तापमानस्य भिन्नतायाः कारणेन कथं प्रभाविता भवति। एतत् स्वस्य अध्ययनस्य उद्देश्यं कृतवान् । एतेन सः एतां प्रक्रियां अवगन्तुं प्रयतमानोऽभवत् । तेषां उन्नतप्रतिमानानाम् उपयोगः कृतः यत् शीतरक्तकीटजनसंख्या अग्रिमशताब्द्यां तापमानपरिवर्तनस्य प्रतिक्रियां कथं दास्यति इति निर्धारयितुं ।
२५ प्रजातयः विलुप्ततायाः जोखिमे सन्ति
शोधकर्तृभिः ज्ञातं यत् तेषां अध्ययनं कृतानां ३८ कीटजातीनां मध्ये २५ कीटजातीनां विलुप्ततायाः जोखिमः अधिकः भवितुम् अर्हति । अस्य बृहत्तमं कारणं तेषां स्थानीयवातावरणस्य तापमाने नाटकीयः असामान्यः अथवा अप्रत्याशितः परिवर्तनः भविष्यति । जलवायुपरिवर्तनेन जैवविविधतायाः नकारात्मकः प्रभावः भविष्यति इति वैज्ञानिकाः चिरकालात् पूर्वानुमानं कृतवन्तः ।
परिवर्तनं मानवीय आवश्यकतां च
जलवायुपरिवर्तनस्य प्रभावरूपेण शोधकर्तृभिः एतदपि ज्ञातं यत् पृथिव्याः पारिस्थितिकीतन्त्रे, जीनेषु, जातिषु च बहु परिवर्तनं दृश्यते । सः अवदत् यत् सम्पूर्णे विश्वे मानवस्वास्थ्यस्य, खाद्यसुरक्षायाः, स्वच्छवायुजलस्य, कृषिस्य इत्यादीनां कृते विविधतायाः निर्वाहः अतीव महत्त्वपूर्णः अस्ति।
अग्रिमेषु ५० तः १०० वर्षेषु
जैवविविधतायाः हानिः न्यूनीकर्तुं संरक्षणप्रयत्नाः उपयोगिनो भवितुम् अर्हन्ति, परन्तु एतेषां प्रयत्नानाम् सफलता पर्यावरणपरिवर्तनस्य प्रति पारिस्थितिकीतन्त्रानां प्रतिक्रियाणां पूर्वानुमानं कर्तुं अस्माकं क्षमतायाः उपरि निर्भरं भविष्यति स्वविश्लेषणे शोधकर्तारः दर्शितवन्तः यत् अध्ययनं कृतानां ३८ प्रजातीनां ६५ प्रतिशतं तापमाने अत्यन्तं परिवर्तनस्य कारणेन आगामिषु ५० तः १०० वर्षेषु विलुप्ततायाः जोखिमस्य सामना कर्तुं शक्नोति
कीटानां भूमिका
तापमानस्य परिवर्तनं विशेषतः शीतरक्तकीटानां कृते त्रासदायकं भवति यतोहि एतेषां प्राणिनां अत्यन्तं तापमानपरिवर्तनस्य परिस्थितौ स्वशरीरस्य तापमानस्य नियमनस्य व्यवस्था नास्ति खैर, प्रत्येकस्य जीवस्य इव पृथिव्याः पारिस्थितिकीतन्त्रे कीटानां अपि स्वकीया भूमिका भवति, परन्तु कीटानां फलशाकपुष्पादिनिर्माणे अतीव महत्त्वपूर्णा भूमिका भवति यतः ते परागणरूपेण अपि च योगदानं ददति कार्बनिकद्रव्यस्य अपघटनप्रक्रियायां अपि तेषां भूमिका भवति ।
कीटाः हानिकारककीटानां नियन्त्रणे सहायकाः भवन्ति । एतदतिरिक्तं स्वच्छताविशेषज्ञत्वेन अपि कार्यं करोति । ते मनुष्याणां कृते सर्वविधं अपशिष्टं भङ्गयित्वा अन्येषु उपयोगिषु अहानिकारकेषु वा पदार्थेषु परिणतुं कार्यं कुर्वन्ति । कीटानां हानिः पृथिव्याः संतुलनं बहु प्रभावितं करिष्यति स्म । परन्तु तस्मात् अधिकं मनुष्याणां कृते हानिकारकं भविष्यति।