उत्तराखण्डसर्वकारेण पतञ्जलिस्य सहायककम्पनी दिव्या फार्मेसी इत्यस्मिन् निर्मितानाम् पञ्च औषधानां प्रतिबन्धः हृतः। एतानि पञ्च औषधानि ‘भूलतः’ प्रतिबन्धितानि इति सर्वकाराद् उक्तम् अस्ति । अनेन सह सर्वकारेण नूतनक्रमेण उक्तं यत् बाबा रामदेवः पूर्ववत् एतेषां औषधानां उत्पादनं निरन्तरं कर्तुं शक्नोति। नवम्बर् ९ दिनाङ्के उत्तराखण्डस्य आयुर्वेद-युनानी-अनुज्ञापत्र-प्राधिकरणेन दिव्या-औषधालयस्य पञ्च-औषधानां उत्पादनं प्रतिबन्धितम् आसीत् – बिपघ्रुट्, मधुघ्रुट्, थाइरोघ्रुट्, लिपिडोम्, इघ्रुत-गोलु-गोल्यः इति ।
एतानि औषधानि रक्तचापस्य, मधुमेहस्य, गोइटरस्य, मोतियाबिन्दुस्य, उच्चकोलेस्टेरोलस्य च रोगिभ्यः दीयन्ते । राज्यस्वास्थ्यप्राधिकरणस्य संयुक्तनिदेशकः औषधनियन्त्रकः च डॉ. जी.सी.एन.जङ्गपाङ्गी इत्यनेन उक्तं यत्, एकस्याः लघुभूलस्य कारणात् एतेषु औषधेषु प्रतिबन्धसम्बद्धः आदेशः निर्गतः। दिव्या औषधालयस्य अपि एकसप्ताहस्य अन्तः अस्मिन् विषये प्रतिक्रियां दातुं कथितम् अस्ति। परन्तु विभागस्य अन्वेषणे सर्वाणि तथ्यानि स्पष्टानि अभवन्। तदनन्तरं संशोधितः आदेशः निर्गतः अस्ति । अस्मिन् पतञ्जलिः पूर्ववत् एतेषां औषधानां उत्पादनं निरन्तरं कर्तुं उपदेशः दत्तः अस्ति ।
केरलराजस्य वैद्यः के.वी.बाबुः औषधालयस्य विरुद्धं शिकायतां दत्तवान् आसीत् । अस्मिन् दिव्या फार्मेसी कम्पनीयां औषध-चमत्कारिक-उपाय (सक्षमविज्ञापन) अधिनियमस्य, औषध-प्रसाधन-प्रसाधन-अधिनियमस्य च उल्लङ्घनस्य आरोपः आसीत् । अस्य विषयस्य अन्वेषणं कुर्वन् औषधनियन्त्रकेन दिव्या फार्मेसी इत्यस्मै निर्देशः दत्तः आसीत् यत् एतानि ‘भ्रमकारक’ ‘आपत्तिजनक’ च विज्ञापनं तत्क्षणमेव मीडियातः दूरीकर्तुं शक्नोति।
कम्पनी उत्तराखण्डसर्वकाराय कृतज्ञतां प्रकटितवती
उत्तराखण्डस्य औषधनियामकस्य डॉ. जीसीएन इत्यस्मात् प्रतिबन्धस्य आदेशं निवृत्तं कृत्वा पतञ्जलिस्य प्रवक्ता एस.के.तिजारावाला सर्वकाराय धन्यवादं दत्तवान्। सः अवदत् यत् एतस्य आदेशस्य कारणेन कम्पनीयाः प्रतिष्ठायाः बहु क्षतिः अभवत्, परन्तु उत्तराखण्डसर्वकारेण एषा त्रुटिः समये एव सम्यक् कृता इति साधु कार्यम्। पतञ्जलिः एतादृशी संस्था यस्मिन् त्रिंशत् वर्षाणि यावत् निरन्तरं शोधं क्रियते इति कम्पनी अवदत्। अस्य शोधस्य अनन्तरं आयुर्वेदिकौषधानां निर्माणं भवति ।
पतञ्जलिना निर्गतेन वक्तव्ये उक्तं यत् दुर्भाग्येन उत्तराखण्ड आयुर्वेदानुज्ञापत्रप्राधिकरणे सम्प्रति केचन अज्ञानिनः, असंवेदनशीलाः, अयोग्याः च अधिकारिणः नियुक्ताः सन्ति, ये आयुर्वेदस्य सम्पूर्णं ऋषिपरम्परां कलङ्कयन्ति। एतेषां अक्षमाधिकारिणां त्रुटिकारणात् पारम्परिक आयुर्वेदस्य शोधकार्य्ये प्रश्नचिह्नं स्थापितं अस्ति। तस्य एकमात्रं उद्देश्यं पतञ्जलिस्य आलोचना आसीत् ।