प्रधानमन्त्रिणः नरेन्द्रमोदीयाः दक्षिणभारतयात्रा न केवलं आधिकारिकयात्रा एव अपितु राजनैतिकदृष्ट्या महत्त्वपूर्णा इति मन्यते। अस्मिन् समये भ्रमणं केवलं उद्घाटनार्थं न, अपितु भारतीयजनतापक्षः दक्षिणदिशि विशेषतः तेलङ्गाना-आन्ध्रप्रदेशे च स्वस्य व्याप्तिम् विस्तारयितुम् इच्छति इति बोधयितुं अपि अस्ति, यस्मिन् दलस्य ध्यानं वर्तते ।
प्रथमं यदि आन्ध्रप्रदेशस्य विषये वदामः तर्हि अस्मिन् समये जगनमोहनरेड्डी इत्यस्य वाईएसआरसीपी-पक्षः अस्ति चेदपि, परन्तु कतिपयदिनानि पूर्वं मोदी इत्यनेन टीडीपी-अध्यक्षः चन्द्रबाबू-नायदुः, यः एकस्मिन् समये एनडीए-सहयोगी आसीत्, अधुना च जनसेना-महोदयेन सह मिलितव्यम् आसीत् | पार्टी अध्यक्ष पवन कल्याणेन सह मिलनं अन्यत् किमपि सूचयति।
यत्र आन्ध्रदेशे मोदीविरुद्धं नाराः उच्यन्ते यत् सः राज्यस्य त्रयराजधानीषु स्वमतं प्रकटयतु यतोहि मोदी एकस्मिन् समये अमरावतीं राजधानीरूपेण घोषित्वा अस्य निर्णयस्य स्वागतार्थं अमरावतीं गतः आसीत्। परन्तु अधुना अत्रत्याः जनाः न केवलं राजधानीत्रयस्य विषये केन्द्रस्य मतं याचन्ते अपितु राज्यविभाजनसमये कृतानां प्रतिज्ञानां पूर्तये आग्रहं कुर्वन्ति। एतत् एव न, ते विशाखा इस्पातसंयंत्रस्य निजीकरणस्य केन्द्रस्य निर्णयस्य अपि विरोधं कुर्वन्ति।
यद्यपि आन्ध्रप्रदेशस्य द्विविभाजनसमये तेलङ्गानादेशाय कृताः प्रतिज्ञाः अपि न पूर्णाः, तथापि एषः आरोपः के. चन्द्रशेखररावस्य दलं अपि टीआरएस रोपणं कुर्वन् अस्ति। तेलङ्गानाराज्ये भाजपा-पक्षस्य सशक्ततां दृष्ट्वा टीआरएस-सङ्घः वस्तुतः प्रति-आक्रमणं कुर्वन् अस्ति । इदानीं किञ्चित्कालं यावत् प्रोटोकॉलस्य अवहेलना कृत्वा मुख्यमन्त्री पुनः एकवारं प्रधानमन्त्रिणः स्वस्य राज्ययात्रायां स्वागतं कर्तुं न गच्छति।
पूर्वं मुख्यमन्त्री कदाचित् ज्वरस्य अभिनयं करोति स्म, कदाचित् हैदराबाद-नगरे नास्ति इति वदति स्म । परन्तु अस्मिन् समये सः तादृशं किमपि बहानानि अपि न करोति। तस्य दलस्य नेतारः वदन्ति यत् प्रधानमन्त्रिणः रामगुण्डेम-यात्रायां मुख्यमन्त्रीं आह्वयितुं शब्दावली सम्यक् नास्ति, अतः सः आहतः अस्ति। परन्तु विषयः सरलः अस्ति, के. आगामिवर्षस्य निर्वाचनं चन्द्रशेखररावस्य कृते इति स्थितिं आनयति।
तेलङ्गानादेशे भाजपा बलिष्ठतां प्राप्तुं सर्वप्रयत्नाः कुर्वती अस्ति, तस्य परिणामाः अपि दृश्यन्ते। यदि केसीआर द्वयोः पारीयोः अनन्तरं भाजपा-सङ्गठनेन सह हस्तं सम्मिलितं करोति तर्हि तस्य कृते स्वस्थानं न्यूनीकर्तुं विषयः भविष्यति तथा च तेलङ्गाना-नगरात् परं टीआरएस-सङ्गठनं नास्ति। एतादृशे सति तस्य द्वौ एव मार्गौ स्तः, सः भाजपायाः सह हस्तं संयोजयेत् वा तस्य सम्मुखीभवेत् वा। विश्वासः अस्ति यत् भाजपायाः सामना कर्तुं टीआरएस इदानीं शीघ्रमेव बीआरएस अर्थात् भारतराष्ट्रसमितिः भूत्वा राष्ट्रियराजनीत्यां भाजपायाः सामना कर्तुं आगन्तुं इच्छति।
तस्मिन् एव काले मोदी इत्यस्य एषा यात्रा टीआरएस-सङ्घस्य कृते चेतावनी इव तेलङ्गाना-नगरस्य भाजपा-नेतुः कृते अग्रे गन्तुं संकेतः इव अस्ति । मुद्दा स्पष्टः अस्ति, आगामिवर्षे तेलङ्गानानगरे आगामिवर्षे च आन्ध्रप्रदेशे च भाजपा अग्रिमे कस्मिन् दलेन सह प्रतिस्पर्धां करिष्यति इति विषये “अग्रे गच्छन्तु, वयं भवद्भिः सह स्मः” इति संकेतं भाजपायाः कृते दातव्यं भवति, इलेक्शनघटिकायाः प्रति संकेत स्पष्टतया दृश्यते।