
नव देहली।प्रकाशयति
इन्जिनियर्स् इण्डिया लिमिटेड् पेट्रोलियममन्त्रालयस्य अन्तर्गतं सर्वकारीयकम्पनी अस्ति ।
इन्जिनियर्स् इण्डिया इत्यस्य वर्तमानं शेयरमूल्यं ७३.५० रुप्यकाणि अस्ति ।
उत्तम-आदेश-प्रवाहस्य, सशक्तस्य तुलनपत्रस्य च कारणेन दलाली-गृहेण क्रयण-मतं दत्तम् अस्ति ।
घरेलुदलालीसंस्था आईसीआईसीआई सिक्योरिटीज इत्यस्याः अपेक्षा अस्ति यत् सरकारीस्वामित्वस्य इन्जिनियर्स् इण्डिया लिमिटेड् इत्यस्य शेयर्स् ४२ प्रतिशतं यावत् वर्धयिष्यन्ति तथा च अस्य लक्ष्यस्य एकवर्षस्य समयसीमा दत्ता अस्ति। कम्पनीयाः त्रैमासिकपरिणामानां अनन्तरं प्रकाशितेन दलालगृहेण प्रतिवेदनं निर्गत्य एतत् अनुमानं कृतम् अस्ति ।
इन्जिनियर्स् इण्डिया इत्यस्य शुद्धलाभः सितम्बरमासस्य त्रैमासिके ३४१.०८% वर्धमानः ७५.१६ कोटिरूप्यकाणि अभवत्, यदा २०२१-२२ तमस्य वर्षस्य सितम्बरमासस्य त्रैमासिके १७.०४ कोटिरूप्यकाणि अभवत् । त्रैमासिकपरिणामेषु सेप्टेम्बरमासे कम्पनीयाः विक्रयः अपि २०.७५% उच्छ्रितः अभवत् तथा च सः ७९३.०६ कोटिरूप्यकाणि यावत् वर्धितः ।
दृढः क्रमप्रवाहः तुलनपत्रं च
आईसीआईसीआई सिक्योरिटीज इत्यस्य कथनमस्ति यत् इन्जिनियर्स् इण्डिया पाइपलाइन, हाइड्रोकार्बन इन्धन तथा हाइड्रोजन, इथेनल् इत्यादीनां नवीकरणीय-इन्धनानां परियोजनानां कृते नूतनानां सम्भावनानां अन्वेषणं कुर्वन् अस्ति। यथा यथा कम्पनीयाः पूंजीव्ययः वर्धते तथा तथा एताः क्षमताः कम्पनीं नूतनान् आदेशान् प्राप्तुं साहाय्यं करिष्यन्ति । तस्मिन् एव काले कम्पनीद्वारा प्राप्ताः आदेशाः अपि वर्धिताः, तुलनपत्रे बहु नगदं प्राप्यते ।
एतान् सर्वान् कारकं मनसि कृत्वा ICICI Securities इत्यनेन Engineers India इत्यस्य स्टॉकस्य BUY रेटिंग् 103.00 रुप्यकाणां एकवर्षीयं लक्ष्यमूल्यं कृत्वा स्थापितं अस्ति।
कम्पनीयाः व्यापारः के सन्ति ?
इन्जिनियर्स् इण्डिया इत्यस्य भागस्य वर्तमानमूल्यं ७३.५० रुप्यकाणि अस्ति । ११ नवम्बर् शुक्रवासरे एनएसई इत्यत्र १.५९% लाभं प्राप्य ७३.५० रुप्यकेषु समाप्तम्। गत एकमासे एते भागाः १७.५१ प्रतिशतं वर्धिताः, ६ मासेषु तु प्रायः २४.३७ प्रतिशतं प्रतिफलं दत्तवान् ।
पेट्रोलियममन्त्रालयस्य अन्तर्गतं सर्वकारीयकम्पनी इन्जिनियर्स् इण्डिया लिमिटेड् इत्यस्य स्थापना १९६५ तमे वर्षे अभवत् । कम्पनी पेट्रोलियमशोधनालयानाम् अन्येषां औद्योगिकपरियोजनानां च अभियांत्रिकीसेवाः प्रदाति । कम्पनीयाः विपण्यमूल्यं प्रायः ४.०८ सहस्रकोटिरूप्यकाणि अस्ति ।
लेखाः- अत्र निवेशसल्लाहः दत्तः निवेशविशेषज्ञानाम्, दलालीगृहानां च अस्य स्टॉकस्य विषये व्यक्तिगतदृष्टिकोणाः मताः च सन्ति। यदि भवान् एतेषु स्टॉकेषु निवेशं कर्तुम् इच्छति तर्हि प्रथमं प्रमाणितविशेषज्ञस्य परामर्शं कुर्वन्तु।