रक्षामन्त्री राजनाथसिंहः रविवासरे अवदत् यत् देशे भारतीयजनतापक्षसर्वकारस्य मुख्य उद्देश्यं देशस्य राष्ट्रहितस्य रक्षणम् अस्ति। भारते दुर्दृष्टिः क्षिप्य इदानीं योग्यं उत्तरं दीयते। सः हरियाणा-राज्यस्य झज्जर-नगरे महान् योद्धा पृथ्वीराज चौहानस्य प्रतिमायाः अनावरणानन्तरं जनसभां सम्बोधयन् आसीत् ।
रक्षामन्त्री उक्तवान् यत्, ‘भारतदेशः अधुना दुर्बलः नास्ति। वयं शान्तिं विश्वसामः। यदि कोऽपि अस्माकं हानिं कर्तुं प्रयतते तर्हि इदानीं योग्यं उत्तरं दीयते। सिंहः २०१६ तमे वर्षे शल्यक्रियाप्रहारस्य, २०१९ तमे वर्षे बालाकोट्-वायुप्रहारस्य च उल्लेखं कृतवान् । एतस्य उल्लेखं कृत्वा सः अवदत् यत् भारतीयसैनिकाः एतादृशेषु परिस्थितिषु पुनः पुनः स्वं सिद्धं कृतवन्तः।
रक्षामन्त्री गलवानी-सङ्घर्षे भारतीयसैनिकानां वीरतायाः उल्लेखं कृतवान्
राजनाथसिंहः पूर्वलद्दाखस्य गलवान उपत्यकायां हिंसकसङ्घर्षे भारतीयसैनिकैः प्रदर्शितस्य वीरतायाः अपि उल्लेखं कृतवान् । सः अपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी-सर्वकारेण औपनिवेशिक-चिन्तन-भावनायाः मुक्तिं प्राप्तुं अनेकाः उपक्रमाः कृताः । एतेषु मराठायोद्धा छत्रपतिशिवाजी इत्यस्मात् विशेषतया प्रेरितः नूतनः भारतीयनौसेनाध्वजः, प्रायः १५०० अप्रचलितानां ब्रिटिशयुगस्य कानूनानां उन्मूलनं, राजपथस्य नामकरणं कर्तव्यमार्गं प्रति, नेताजीसुभाषचन्द्रस्य भव्यप्रतिमायाः स्थापना च अन्तर्भवति भारतद्वारे बोसः ।
ततः पूर्वं शनिवासरे रक्षामन्त्री राजनाथसिंहः नेताजीसुभाषचन्द्रबोससम्बद्धस्य योगदानस्य विषये कथितवान् आसीत्। सः अवदत् यत् स्वतन्त्रभारते नेताजी सुभाषचन्द्रबोसस्य योगदानस्य अवहेलना अथवा न्यूनानुमानं कृतम्। तस्य सम्बद्धाः बहवः दस्तावेजाः आसन्, ये अपि जनसामान्यं प्रति आनेतुं परिहृताः आसन् । रक्षामन्त्री उक्तवान् यत् अधुना नेताजी सुभाषचन्द्रबोसस्य सदैव यः सम्मानः अर्हति स्म सः सम्मानः दत्तः अस्ति। नेताजीसम्बद्धाः ३०० तः अधिकाः दस्तावेजाः ये दीर्घकालं यावत् सार्वजनिकाः न भवन्ति स्म । वयं तान् अगोपनीयान् कृत्वा भारतस्य जनानां कृते समर्पितवन्तः।