
दक्षिणस्य अभिनेता अल्लू अर्जुनः अद्यकाले स्वस्य आगामिचलच्चित्रस्य ‘पुष्पा: द राइज’ इत्यस्य शूटिंग्-कार्यं कर्तुं व्यस्तः अस्ति । अस्मिन् रश्मिका मण्डन्ना, फहद् फाजिल् च मुख्यभूमिकायां अभिनयं करिष्यन्ति । अस्य प्रथमः भागः गतवर्षे एव प्रदर्शितः । प्रेक्षकाणां कृते उत्तमः प्रतिसादः प्राप्तः । तया बक्स् आफिस इत्यत्र नूतनः अभिलेखः स्थापितः आसीत्, तदनन्तरं जनाः तस्य द्वितीयभागस्य प्रकाशनस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्ति स्म । अधुना निर्मातारः जनानां उत्साहं अधिकं वर्धयितुं योजनां कुर्वन्ति। सः ‘अवतार २’ इत्यस्य विमोचनेन सह एकं भिडियो प्रकाशयितुं प्रवृत्तः अस्ति ।
अल्लू अर्जुनस्य ‘पुष्पा २’ ‘पुष्पा २’ इत्येतयोः विमोचनस्य उत्सुकतापूर्वकं प्रतीक्षा अपि ट्विट्टरे ट्रेण्ड् अस्ति। जनाः सामाजिकमाध्यमेषु साझां कुर्वन्ति यत् ‘अवतार २’ इत्यस्य प्रदर्शनेन सह ‘पुष्पा २’ इत्यस्य टीजर-वीडियो सिनेमागृहेषु प्रदर्शितः भविष्यति। ट्विट्टरे चर्चा उष्णा अस्ति यत् ‘पुष्प’-निर्मातृभिः अल्लू अर्जुनस्य चलच्चित्रं क्रोधं कर्तुं विशेषयोजना कृता अस्ति। ‘अवतार’ इत्यस्य उत्तरकथा १६ दिसम्बर् दिनाङ्के भारतीय सिनेमागृहेषु प्रदर्शितं भविष्यति। रिपोर्ट् मध्ये कथ्यते यत् ‘पुष्पा २’ इत्यस्य निर्मातारः तस्य विमोचनेन सह शूटिंग् इत्यस्य घोषणां कृत्वा विशेषं टीजर-वीडियो प्रकाशयितुं गच्छन्ति। जनाः चलच्चित्रस्य विषये बहु टिप्पणीं कुर्वन्ति। पुनः नाट्यगृहे तस्य अग्निरूपं द्रष्टुं प्रशंसकाः निराशाः सन्ति। परन्तु अस्य विषये निर्मातृभिः आधिकारिकघोषणा न कृता। ट्विट्टर् इत्यत्र बहु अनुमानं प्रचलति।
छायाचित्रकारः तत् फोटो साझां कृतवान्
वस्तुतः कतिपयदिनानि पूर्वं ‘पुष्पा २’ इत्यस्य छायाचित्रकारः अल्लू अर्जुनेन सह सामाजिकमाध्यमेषु एकं फोटो साझां कुर्वन् लिखितवान् यत्, ‘और एडवेञ्चर् होता है’ इति। चलचित्रस्य शूटिंग् आरब्धम् अस्ति। एतेन सह ‘पुष्पा २’ इत्यस्य प्रमुखस्य उत्तरकथायाः शूटिंग् डिसेम्बरमासात् आरभ्य भविष्यति इति सूचनाः सन्ति । कथ्यते यत् ‘पुष्प: द रुल्’ इत्यस्य एकः विडियो शीघ्रमेव साझाः भविष्यति, यस्य वर्णनं टेस्ट् शूट् विडियो इति क्रियते।
यद्यपि निर्मातृभिः आधिकारिकघोषणा न कृता। परन्तु सामाजिकमाध्यमेषु विविधाः अनुमानाः क्रियन्ते। यदि तस्य विडियो ‘अवतार २’ इत्यनेन सह प्रदर्शितः भविष्यति तर्हि प्रशंसकानां कृते उपहारात् न्यूनः न भविष्यति। अधुना जनाः तत् उत्सुकतापूर्वकं प्रतीक्षन्ते।