राष्ट्रियमानवाधिकारआयोगेन उक्तं यत् कृषकाः बाध्यतापूर्वकं कूपं दहन्ति। तेषां प्रदूषणस्य उत्तरदायीत्वं न सम्यक् । राज्यसर्वकाराणां विफलतायाः कारणात् कूपदाहः क्रियते इति एनएचआरसी अवदत्। प्रदूषणविषये देहली, समीपस्थानां त्रयाणां च राज्यानां मुख्यसचिवानां उत्तरं श्रुत्वा राष्ट्रियमानवाधिकारआयोगेन एतानि वचनानि उक्तम्।
देहली-एनसीआर वर्धमानस्य प्रदूषणस्य विषये चिन्तितः आयोगेन अद्यैव पञ्जाब-हरियाना-उत्तर-प्रदेश-दिल्ली-देशयोः मुख्यसचिवान् नवम्बर्-मासस्य १० दिनाङ्के तस्य समक्षं उपस्थिताः भवेयुः, अस्मिन् विषये चर्चां कर्तुं। तस्मिन् एव काले अस्मिन् प्रकरणे अग्रिमः संवाद नवम्बर् १८ दिनाङ्के भविष्यति। आयोगेन सम्बन्धितमुख्यसचिवाः अस्मिन् काले व्यक्तिगतरूपेण अथवा डिजिटलरूपेण उपस्थिताः भवेयुः इति आह।
एनएचआरसी राज्यसर्वकाराणां असफलतां अवदत्
एनएचआरसी उक्तवान् यत् सम्बन्धितराज्यानां देहलीसर्वकारस्य च प्रतिक्रियायाः विचारं कृत्वा विचारं कृत्वा कृषकाः बाध्यतापूर्वकं कूपं दहन्ति इति मतम्। सा अवदत् यत्, “राज्यसर्वकारैः कूपस्य निवृत्त्यर्थं फलानां कटनयन्त्राणि प्रदातव्यानि आसन्, परन्तु ते पर्याप्तसङ्ख्यायां यन्त्राणि दातुं न शक्तवन्तः, अन्ये उपायाः अपि कर्तुं न शक्तवन्तः अस्य कारणात् कृषकाः कूपं दहितुं बाध्यन्ते, प्रदूषणं च प्रसरति ।
अतः कोऽपि राज्यः कृषकान् कूपदाहनाय उत्तरदायी न कर्तुं शक्नोति, परन्तु एतेषां चतुर्णां सर्वकारानाम् असफलतायाः कारणात् दिल्ली, पञ्जाब, हरियाणा, उत्तरप्रदेशे च कूपदाहः क्रियते, वायुना एतावत् प्रदूषणं प्रसरति।.’ आयोगः इत्यनेन सम्बद्धानां मुख्यसचिवानां कृते आह यत् ते चतुर्दिनान्तरे तेषां उत्थापितानां बिन्दूनां विषये व्यक्तिगतरूपेण वा डिजिटलरूपेण वा उपस्थिताः भवेयुः येन तेषां श्रवणं भवति येन तेषां श्रवणं भवति। चर्चां च चर्चां च कुर्वन्तु।
शनिवासरे पञ्जाबराज्ये २४६७ स्तम्भदहनस्य घटनाः पञ्जीकृताः
शनिवासरे पञ्जाबराज्ये २४६७ स्तम्भदहनस्य घटनाः अभवन् । बथिण्डानगरे सर्वाधिकं ३५८ घटनाः ज्ञाताः । लुधियाना-नगरे स्थितस्य पञ्जाब-दूर-संवेदन-केन्द्रस्य आँकडानुसारं १५ सितम्बर्-तः १२ नवम्बर्-पर्यन्तं कूप-दहनस्य घटनानां संख्या ४३,१४४ यावत् वर्धिता अस्ति तथ्याङ्कानुसारं गतवर्षे अस्मिन् एव काले ५८,९७६ स्तम्भदाहस्य घटनाः अभिलेखिताः, तुलने २७ प्रतिशतं न्यूनाः सन्ति।
२०२० तमे वर्षे अस्मिन् एव काले राज्ये ७१,०९१ एतादृशाः घटनाः ज्ञाताः आसन् । तथ्याङ्कानुसारं शनिवासरे कूपदाहस्य कुलम् २४६७ घटनासु बथिण्डानगरे अधिकतमं ३५८ घटनाः अभवन् । तदनन्तरं मोगानगरे ३३६, मुक्तसरनगरे २५६, फाजिल्कानगरे २४२, मानसानगरे २३१, फरीदकोट्नगरे २००, फिरोजपुरे १८६, बरनालानगरे १७४ घटनाः पञ्जीकृताः।