
चेन्नै।तमिलनाडुराज्ये अनेकेषु स्थानेषु मध्यमतः प्रचण्डवृष्ट्या च राजधानी चेन्नैनगरस्य अनेकेषु क्षेत्रेषु जलस्य प्रचण्डः जातः । अस्य कारणात् सामान्यजीवनं व्यस्तं जातम् । प्रचण्डवृष्ट्या जलबन्धाः जलेन पूरिताः सन्ति तथा च अनेकस्थानेषु जलबन्धस्य अतिप्रवाहः दृष्टः अस्ति।
प्रकाशयति
IMD इत्यस्य पूर्वानुमानानुसारम् अद्यत्वे अपि चेन्नैनगरे प्रचण्डवृष्टेः सम्भावना वर्तते।
कोयम्बटूर-नगरस्य जलबन्धः अविराम-अतिवृष्ट्या अतिप्रवाहितः अभवत् ।
चेन्नैनगरात् विहाय अनेकेषु नगरेषु जलप्रवाहस्य स्थितिः।
तमिलनाडुराज्ये अनेकेषु स्थानेषु मध्यमतः प्रचण्डवृष्ट्या च राजधानी चेन्नैनगरस्य अनेकेषु क्षेत्रेषु जलस्य प्रचण्डः जातः । अस्य कारणात् सामान्यजीवनं व्यस्तं जातम् । अतिवृष्ट्या बहुषु स्थानेषु जलं पूरितम् अस्ति, जलबन्धस्य अतिप्रवाहः अपि दृष्टः अस्ति । तमिलनाडुराज्यस्य थेनी, डिण्डिगुल्, मदुरै, शिवगङ्गै, रामनाथपुरम् च मण्डलेषु बाढस्य अलर्टः जारीकृतः अस्ति । थेनीनगरस्य वैगाईजलबन्धात् ४२३० घनफीट् अतिरिक्तं जलं मुक्तम् इति जलबन्धस्य अधिकारी अवदत्। यत्र आईएमडी-संस्थायाः पूर्वानुमानानुसारम् अद्यत्वे अपि चेन्नै-नगरे प्रचण्डवृष्टेः सम्भावना वर्तते ।
तमिलनाडुराज्यें अविरामं प्रचण्डवृष्ट्या कोयम्बटूरनगरे जलबन्धानां अतिप्रवाहः जातः, येन चेन्नैनगरात् अतिरिक्तं कतिपयेषु नगरेषु जलस्य कटौतिः जातः। तमिलनाडुराज्स्य अनेकेषु भागेषु विगतसप्ताहद्वयात् अविरामवृष्टिः भवति तथा च आगामिदिनेषु अधिकवृष्टिः भविष्यति इति आईएमडी-संस्थायाः पूर्वानुमानं कृतम् अस्ति। भारतस्य मौसमविभागेन तमिलनाडुराज्स्य एकान्तस्थानेषु नवम्बर् १३ दिनाङ्के अपि अत्यधिकवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति। दक्षिण आन्ध्रप्रदेशे, उत्तरतमिलनाडुनगरे, पुडुचेरीराज्स्य च मत्स्यजीविभ्यः तटस्य पार्श्वे न गन्तुं चेतावनी अपि मौसमविभागेन जारीकृता अस्ति। केरल-माहे-नगरयोः उपरि एकान्तस्थानेषु १३-१ नवम्बर्-दिनाङ्केषु अत्यधिकवृष्टिः सम्भवति
लक्षद्वीप, मालदीव-कोमोरिन् क्षेत्र, केरलतटतः प्रायः ४०-४५ कि.मी. ५५ कि.मी.वेगेन वायुः प्रवहति इति अपेक्षा अस्ति । महत्त्वपूर्णं यत् भारतस्य मौसमविभागेन शुक्रवासरे तमिलनाडुस्य कुड्डलौर, मायालादुथुराई, नागापट्टिनम्, तिरुवारूर, तञ्जावूर च जिल्हेषु तथा च केन्द्रशासितपुडुचेरी-राज्यस्य कराईकाल-मण्डलेषु रेड अलर्ट् जारीकृतम्। बङ्गलखातेः उपरि निम्नदाबस्य मौसमव्यवस्थायाः धारणाकारणात् एतत् कृतम् । एतेषां मण्डलानां उपरि बहुषु स्थानेषु अत्यन्तं प्रचण्डवृष्टिः सह एकान्तस्थानेषु अत्यन्तं प्रचण्डवृष्टिः अत्यन्तं सम्भाव्यते