
रामपुरविधानसभाक्षेत्रस्य दत्तनगरपञ्चायते निजीवाहनात् ईवीएमप्राप्त्यर्थं षट् निर्वाचनकर्मचारिणः निर्वाचनआयोगेन निलम्बिताः।
रामपुर विधानसभाक्षेत्रस्य दत्तनगरपञ्चायते शनिवासरे सायंकाले निजीवाहनानां ईवीएमप्राप्त्यर्थं निर्वाचनआयोगेन षट् निर्वाचनकर्मचारिणः निलम्बिताः। निर्वाचनआयोगेन द्वौ सुरक्षाकर्मचारिणौ निष्कासितौ, यत्र चत्वारः मतदानकर्मचारिणः अपि सन्ति।
मतदानदलेन सह सम्बद्धाः एतेषां कर्मचारिणां निलम्बनं कृतम्
१. जगत राम, पीआरओ, उच्च शिक्षा विभाग, बौड नर्व स्कूल
२. इन्द्र पाल, पीओ, उच्च शिक्षा विभाग, स्कूल मल्लंडी तहसील कुमारसैन
३. राजेश कुमार, एप्रो, उच्च शिक्षा विभाग, स्कूल केल्वी, तहसील थियोग
४.प्रदीप कुमार, पो.ओ., प्राथमिक शिक्षा विभाग;
५. गोवर्धन सिंह, सुरक्षा कर्मचारी, हिमाचल प्रदेश पुलिस
६.विपन, सुरक्षा कर्मचारी, हिमाचल प्रदेश पुलिस
शनिवासरे सायं निजवाहनात् ईवीएम-इत्येतत् प्राप्ते काङ्ग्रेसपक्षेण बहु कोलाहलः उत्पन्नः । प्रायः एकघण्टापर्यन्तं यावत् विवादस्य अनन्तरं निर्वाचनपर्यवेक्षिका भावना गर्गः काङ्ग्रेसविधायकं कार्यकर्तारं च शान्तं कृत्वा विषयस्य समाधानं कृतवती।
निर्वाचनआयोगेन एतेषां मतदानकर्मचारिणां निजवाहने ईवीएम-वाहनानां विषये दृढं आक्षेपं प्रकटयन् अन्वेषणस्य निर्देशः दत्तः आसीत्, तदनन्तरं अधुना निलम्बनस्य कार्यवाही कृता अस्ति। आयोगेन जप्तानाम् ईवीएम-वाहनानां अपि परीक्षणं भविष्यति। काङ्ग्रेसपक्षः निर्वाचनआयोगाय अस्य विषयस्य शिकायतां कृत्वा कठोरकार्याणां आग्रहं कृतवान् आसीत् ।
अस्मिन् विषये सम्बद्धाः बहवः भिडियाः सामाजिकमाध्यमेषु वायरल् अभवन् । शनिवासरे रात्रौ ८:१५ वादने निर्वाचनकर्मचारिणः दत्तनगरपञ्चायतस्य रामपुरतः १२ कि.मी दूरे स्थिते मतदानकक्षे मतदानं सम्पन्नं कृत्वा निजीवाहनेन रामपुरस्थं स्ट्रॉन्गरूमं प्रति ईवीएम-इत्येतत् नेतवन्तः आसन्। यदा सः सहायक-रिटर्निंग्-अधिकारिणः सुरेन्द्र-मोहन-महोदयाय एतस्य विषये सूचितवान् तदा सः निर्वाचनकर्मचारिभ्यः ईवीएम-यन्त्रं जीपीएस-युक्ते सर्वकारीय-वाहने पुनः आनेतुं निर्देशं दत्तवान् ।
परन्तु निर्वाचनकर्मचारिणः यदा दत्तनगरं प्रति गतवन्तः तदा स्थानीयजनाः तस्य विषये दङ्गान् कर्तुं आरब्धवन्तः । काङ्ग्रेसविधायकः नन्दलालः अन्ये च कतिपये काङ्ग्रेसकार्यकर्तारः तत्स्थानं प्राप्तवन्तः। घटनायाः गम्भीरतां दृष्ट्वा सहायक-रिटर्निंग-अधिकारी, डीएसपी रामपुरः अपि स्थलं प्राप्तवन्तः ।
सः क्रुद्धान् काङ्ग्रेसकार्यकर्तृन् प्रत्यययितुं प्रयत्नं कृतवान्, परन्तु श्रमिकाः क्रुद्धाः अभवन् । कार्यकर्तारः स्थले एव नारा उद्धृतवन्तः। तदनन्तरं आयोगेन प्रकरणस्य निराकरणाय नियुक्ता पर्यवेक्षिका भावना गर्गः स्थानं प्राप्तवान्। निजीवाहनेषु आनयमाणाः ईवीएम-वाहनानि नियमविरुद्धानि इति सः स्वीकृतवान् । तदनन्तरं सेक्टर-अधिकारिणः नेतृत्वे पद्मछात्र-विद्यालये स्ट्रॉन्ग-कक्षे ई.वी.एम.