पाकिस्तानस्य शत्रुतापूर्णनीतीनां कारणेन PoK इत्यस्य गिल्गिट् बाल्टिस्टन् क्षेत्रे तालिबान् इत्यस्य प्रभावः वर्धमानः अस्ति । अत्रत्याः डेमरमण्डले एकः बालिकाविद्यालयः मंगलवासरे प्रातःकाले अज्ञातदुष्टानां समूहेन दग्धः।
स्थानीयमाध्यमानां अनुसारं अग्निदाहकेन कर्तव्यनिष्ठं विद्यालयस्य रक्षकं अपहृत्य विद्यालये अग्निः प्रज्वलितः। अधुना यावत् अफगानिस्तानदेशे एव एतादृशाः घटनाः दृश्यन्ते स्म, परन्तु अधुना पाकिस्ताने अपि एतादृशाः घटनाः भवितुं आरब्धाः सन्ति।
अस्मिन् विद्यालये कुलम् ६८ बालिकाछात्राः नामाङ्किताः सन्ति । अनेके महिलानेतारः कार्यकर्तारः च अस्य आक्रमणस्य विरोधं कृत्वा गिल्गिट्-सर्वकारात् तत्कालं कार्यवाहीम् आग्रहं कृतवन्तः । तस्मिन् एव काले अस्याः घटनायाः विषये दुःखं प्रकटयन् पाकिस्तानस्य मानवाधिकार-आयोगेन अपि गिल्गिट्-सर्वकाराय बालिकानां विद्यालयानां रक्षणार्थं आह्वानं कृतम् अस्ति ।
स्थानीयजनाः वदन्ति यत् २०१८ तमे वर्षे सम्पूर्णे मण्डले दुष्टैः १३ बालिकानां विद्यालयेषु अग्निः प्रज्वलितः, परन्तु तदपि सर्वकारेण किमपि कार्यं न कृतम्। तस्मिन् समये स्थानीयजनानाम् क्रोधं शान्तयितुं अज्ञातानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता। तालिबान्-सङ्घस्य (मुजाहिदीन् गिल्गिट्-बाल्तिस्तान्-कोहिस्तान्-इत्येतयोः) सम्बद्धेन समूहेन विद्यालये अग्निः प्रज्वलितः इति कथ्यते ।
बालिकाः शिक्षायाः दूरं स्थापयितुं षड्यंत्रं क्रियमाणम्
स्थानीयमाध्यमानां अनुसारं पाकिस्तानस्य तहरीक-ए-इन्साफ् (PTI) महिलापक्षस्य उपाध्यक्षः शिक्षासचिवः च जी.बी. सूर्यजमानः अस्य आक्रमणस्य, बालिकाछात्राणां शिक्षायाः दूरं स्थापयितुं षड्यंत्रस्य च निन्दां कृतवती । अपराधिनां विरुद्धं कठोरकार्याणि क्रियन्ते इति आश्वासनं दत्तवान्। तस्मिन् एव काले शब्बीर अहमद कुरैशी (दमारयुवासङ्घस्य अध्यक्षः) इत्यस्य नेतृत्वे स्थानीयजनाः अस्य घटनायाः विरोधं कर्तुं सड़केषु निर्गताः, अपराधिनां गृहीतुं सर्वकारस्य निष्क्रियतायाः आलोचनां च कृतवन्तः।