
बालिकायाः हृदये कियत् द्वेषः भवितुम् अर्हति ? प्रेमं अन्वेष्टुं सा कियत् दूरं गन्तुं शक्नोति ? अद्य वयं अस्माकं एकस्य प्रकरणस्य माध्यमेन अस्य विषयस्य उत्तरं भवद्भ्यः वदामः, यत्र भर्तुः द्वितीयविवाहेन क्रुद्धा एका महिला केवलं त्रयः निमेषाः एव ५७ जनान् जीवितान् दग्धवती। अस्याः क्रूरस्य महिलाहत्यारस्य पूर्णकथां ज्ञास्यामः।
कथा कुवैतदेशस्य निवासी नजरा यूसुफ एलेन्जी इत्यस्य अस्ति । २००९ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के एषा महिला अपि एतादृशं अपराधं कृतवती आसीत्, तदनन्तरं अत्रत्याः सर्वकारेण स्वनियमस्य परिवर्तनं कर्तव्यम् आसीत् । वस्तुतः नजरा कुवैतदेशे निवसन् विवाहितः आसीत् । तस्याः भर्तुः नाम जायद जाफ्रा आसीत् । उभयोः द्वौ बालकौ आस्ताम् । परिवारः सर्वदा सुखी आसीत् । धनस्य अभावः नासीत् । तस्य तैलव्यापारः आसीत् यः अतीव सुष्ठु प्रचलति स्म ।
नाजरा बाल्यकालात् एव अतीव क्रुद्धः इति कथ्यते । सः लघुविषयेषु शीघ्रं क्रुद्धः भवति स्म । कदाचित् सा भर्तुः बालकानां च उपरि क्रोधं अपि प्रसारयति स्म । सा अपि किञ्चित् मन्दगतिः आसीत् इति अपि कथ्यते । परन्तु एतदपि सा स्वपरिवारेण सह सुष्ठु जीवति स्म । नजारा-जैदयोः बालकौ अपि शारीरिकरूपेण आव्हानं प्राप्तवन्तौ । परन्तु जायदः स्वपत्न्याः, उभयोः बालकयोः च सम्यक् पालनं कुर्वन् आसीत् ।
पुनः विवाहं कर्तुम् इच्छति स्म
नजारा गृहिणी आसीत् । यदा जैदः व्यापारी आसीत् । सर्वं सम्यक् प्रचलति स्म, परन्तु तावत्पर्यन्तं ३६ वर्षीयः जायदः इस्लामधर्मस्य अनुसारं स्वस्य चत्वारि भार्यानि निर्मातुम् अर्हति इति अनुभूतवान् । अत एव सः चिन्तितवान् यत् किमर्थं द्वितीयवारं विवाहः न करणीयः इति। ततः सः स्वस्य कृते बालिकां अन्वेष्टुं आरब्धवान् । परन्तु यदा सः नज्रा इत्यस्मै एतत् अवदत् तदा सा अतीव क्रुद्धा अभवत् । गृहे बहु युद्धं प्रचलति स्म । सः जायद इत्यपि अवदत् यत् भवन्तः किमर्थम् एतत् कुर्वन्ति? किं अहं भवतः कृते योग्यः नास्मि?
जायदः पुनः विवाहं कर्तुं अडिगः आसीत्
जायदः नजरा इत्यस्मै व्याख्यातवान् यत् इस्लामधर्मस्य अनुसारं कोऽपि पुरुषः ४ विवाहान् कर्तुं शक्नोति। यदि अहम् एतत् करोमि तर्हि किं हानिः ? परन्तु नज्रा साक्षात् अवदत् यत् अहं भवन्तं अन्यया महिलायाः सह भागं कर्तुं न शक्नोमि। अहं एतत् न सहिष्यामि। तथापि जायदः स्वस्य विषये अटत्, नजरा इत्यस्य वचनस्य अवहेलनां च कृतवान् । तदनन्तरं जायदः विवाहं कृतवन्तः दलालान् अवदत् यत् ते तस्य कृते बालिकां अन्वेष्टव्याः, यस्याः विवाहं कर्तुं शक्नोति।
जायदः विवाहार्थं बालिकां प्राप्तवान्
अचिरेण जायदः अपि बालिकां प्राप्तवान् । बालिका जायद् इत्यनेन सह विवाहं कर्तुं सहमतवती । इदानीं तौ शीघ्रमेव विवाहं करिष्यतः इति निश्चयं कृतवन्तौ । अपरं तु यदा नजरा एतत् ज्ञातवती तदा सा अन्तः जानुभ्यां न्यस्तं कर्तुं आरब्धा । सः इदानीं जायद् तस्मात् दूरं भविष्यति इति अनुभवितुं आरब्धवान् । नजरा मन्यते स्म यत् जायदः स्वस्य मानसिकस्वास्थ्यस्य, बालविकलाङ्गतायाः च कारणेन एतत् करोति इति । एतत् सर्वं चिन्तयित्वा नजरा निश्चयं कृतवती यत् सा जायदस्य द्वितीयं विवाहं किमपि मूल्येन न अनुमन्यते इति ।
तदनन्तरं जायदः अपि आगत्य नजर्रा इत्यस्मै अवदत् यत् सः २००९ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के विवाहं कर्तुं गच्छति इति । तस्मिन् समये नजरा किमपि न वदन् जायद् इत्यनेन सह विवाहं कर्तुं सहमतः आसीत् । सः अवदत् यत् भवन्तौ विवाहं कुरुत वा ४ वा, मम चिन्ता नास्ति। परन्तु अन्तः सा अतीव क्रुद्धा आसीत् ।
विवाहः २००९ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के भवितुम् अर्हति स्म ।
ततः २००९ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्कः आगतः । जायदः विवाहस्य अतीव महत् व्यवस्थां कृतवान् आसीत् । सः बृहत् तंबूः स्थापितवान्। हॉलैण्ड्-देशात् महत्-पुष्पाणि आज्ञापितवान् । जायदः स्त्रियाः बालकानां च कृते पृथक् तंबूः, मद्यपानकर्तृणां कृते पृथक् तंबूः, नृत्यस्य गायनस्य च पृथक् तंबूः, वरवधूयोः कृते विशेष तंबूः च स्थापितवान् सः अमेरिकादेशात् जनान् आहूय तंबूस्थापनं कृतवान् आसीत् । तेषां वर्णाः रक्ताः श्वेताः च स्थापिताः आसन् । अनेकदेशेभ्यः पाकशास्त्रज्ञाः अपि रात्रिभोजार्थं आमन्त्रिताः आसन् । परन्तु अत्र एकः त्रुटिः आसीत् । तंबूः अत्यन्तं विलासपूर्णाः आसन् । परन्तु एकः एव प्रवेशद्वारः निर्गमद्वारं च आसीत् ।
नज्रा वधस्य योजनां कृतवान्
विवाहकार्यक्रमः आरब्धः। वरवधूः सज्जाः भूत्वा उपविष्टौ आस्ताम्। सर्वे विवाहे आनन्दं लभन्ते स्म। परन्तु एकः व्यक्तिः आसीत् यः अस्मिन् विवाहे सर्वथा सुखी नासीत् । सा जायदस्य प्रथमा पत्नी २३ वर्षीयः नजरा अलेन्जी आसीत् । नज्रा प्रथमं विवाहे आगन्तुं न इच्छति स्म । परन्तु तदा तस्य मनसि एकः भयङ्करः योजना निर्मितवती । यस्मात् कारणात् सा दुःखिता अभवत्, तस्यैव व्यक्तिं किमर्थं न हन्ति इति सा चिन्तितवती ।
पेट्रोलस्य सिञ्चनेन अग्निः प्रज्वलितः तंबूः
प्रथमं सा गृहात् बहिः आगता। सः स्वस्य यानं बहिः कृतवान्। सः यानस्य अन्तः लघु टङ्कयः स्थापयति स्म, यस्य अन्तः पेट्रोलं पूरितम् आसीत् । ततः सा विवाहगन्तव्यं प्राप्तवती । सा बुर्काभिः मुखं आच्छादितवती आसीत् । अत्र नाजरा एकस्य तंबूतः बहिः पर्देषु पेट्रोलं सिञ्चितुं आरब्धवान् । बहिः तापमानम् अपि ५२ डिग्री सेल्सियस आसीत् । नज्रः माचिसं प्रज्वाल्य तंबूम् अग्निम् अयच्छत् । किञ्चित्कालं यावत् अग्निः सम्पूर्णं तंबूपर्यन्तं प्रसृतः । तंबूः विशालः आसीत्, अन्तः शतशः जनाः उपस्थिताः आसन् ।
तेषां किं भविष्यति इति कश्चन न जानाति स्म । तदा एव जनाः तंबूमध्ये दमघोषं अनुभवितुं आरब्धवन्तः, क्षणमात्रेण तंबूः सम्पूर्णतया अग्निना आक्रान्तः अभवत् । अग्निं दृष्ट्वा जनाः पलायनार्थं निर्गमद्वारं प्रति धावितवन्तः । परन्तु एकमेव निर्गमद्वारत्वात् सर्वे जनाः तंबूतः बहिः आगन्तुं न शक्तवन्तः । केवलं कतिपये जनाः बहिः गन्तुं समर्थाः अभवन्, अन्ये सर्वे अग्नौ गृहीताः । अग्निना कारणात् तंबूस्य अन्तः ५०० डिग्री सेल्सियसतः अधिकं तापमानम् आसीत् इति कथ्यते ।
५७ जनाः मृताः
केवलं त्रयः निमेषाः एव बहवः जनाः स्वप्राणान् त्यक्तवन्तः । तत्रैव ४१ जनानां मृत्युः अभवत् । यत्र शेषाः ९० घातिताः तत्क्षणमेव चिकित्सालयं नीताः। अनेन सह अग्निशामकवाहनानि तत्क्षणमेव आहूय बहुप्रयत्नेन अग्निः नियन्त्रणे आगतवान् । तस्मिन् एव काले चिकित्सालये अपि चिकित्साकाले बहवः जनाः मृताः । तदनन्तरं मृतानां संख्या ५७ अभवत् । कृपया कथयतु, अस्मिन् तंबूमध्ये केवलं स्त्रियः बालकाः च आसन् । मृतानां मध्ये पुरुषः नासीत् इत्यर्थः। अस्मिन् अग्नौ केवलं स्त्रियः बालकाः च मारिताः आसन् । प्रतिवेदनानुसारं स्थले एव मृतानां ४१ जनानां परिचयः अपि कर्तुं न शक्यते स्म । तदनन्तरं तस्य परिचयः डीएनए परीक्षणद्वारा कृतः ।
घटनास्थले पुलिसैः पेट्रोलस्य टङ्कयः प्राप्ताः
एषः अपराधः एतावत् विशालः आसीत् यत् कुवैतदेशे पूर्वं वा तदनन्तरं वा एतादृशः महत् अपराधः न अभवत् अद्यावधि एषः खतरनाकः अपराधः अभवत्। अधुना प्रकरणस्य अन्वेषणं आरब्धम् अस्ति। प्रथमं पुलिसैः चिन्तितम् यत् एषः दुर्घटना शॉर्ट सर्किट् इत्यस्य कारणेन अभवत् । परन्तु अन्वेषणकाले पुलिसैः स्थले लघु पेट्रोल-टङ्कयः प्राप्ताः । तेषु अद्यापि पेट्रोलम् अवशिष्टम् आसीत् । तदा पुलिसैः शङ्कितं यत् अग्निः न आरब्धः, अपितु प्रज्वलितः इति ।
नजरा अपराधं स्वीकृतवान्
इदानीं विवाहाय आगतानां सर्वेषां जनानां विषये पुलिसाः प्रश्नं कर्तुं आरब्धवन्तः। तदनन्तरं जायद् तस्य नूतनवधूया सह अपि प्रश्नः कृतः । उभौ कस्मैचित् न शङ्कितवन्तौ । ततः जायदस्य प्रथमपत्न्याः नजरा इत्यस्याः अपि पुलिसैः प्रश्नः आरब्धः । नजरा प्रत्यक्षतया पुलिसं न्यवेदयत् यत् अहं मम बालकानां परिचर्यायां निरतः अस्मि। अहं तस्य विषये किमपि न जानामि। ततः पुनः पुलिसैः जायद् इत्यस्य प्रश्नः कृतः। तदा जायदः पुलिसं न्यवेदयत् यत् अहम् अधुना मम भार्यायाः शङ्का करोमि केवलं यतोहि सा अस्मिन् विवाहे प्रसन्ना नासीत्। द गार्जियन-पत्रिकायाः अनुसारं एतत् श्रुत्वा पुनः एकवारं पुलिसैः नजरा-महोदयात् कठोररूपेण प्रश्नः कृतः । अस्मिन् समये नजरा भग्नः अभवत्, सः अपराधं स्वीकृतवान् ।
कथनात् निवर्तयन्तु
नजरा अवदत् यत् सा जायदं मारयितुम् इच्छति। किन्तु सः तस्मिन् तंबूमध्ये नास्ति इति न जानाति स्म। सः चिन्तितवान् यत् जायदः स्वस्य नूतनवधूना सह अस्मिन् तंबूमध्ये भविष्यति। अत एव सः अस्य तंबूस्य लक्ष्यं कृतवान्। तदनन्तरं नियमानुसारं यदा नजरा-वकीलः पुलिस-स्थानम् आगतः तदा सः नजरा-महोदयाय अवदत् यत् यदि सा पलायितुम् इच्छति तर्हि तस्याः वचनं विपर्यययतु इति। नज्रा अपि तथैव अकरोत् । सा तत्क्षणमेव स्वस्य वक्तव्यात् पश्चात् गत्वा अवदत् यत् पुलिसैः बलात् एतत् वक्तव्यं तस्याः कृते गृहीतम् इति। सः अवदत् यत् मया एतादृशं किमपि न कृतम्। गृहं गच्छामि।किन्तु पुलिसैः पूर्वमेव तस्य वक्तव्यं कैमरे रिकार्ड् कृतम् आसीत्।
२०१७ तमस्य वर्षस्य जनवरीमासे २५ दिनाङ्के लटकितः
न्यायालये न्यायाधीशस्य समक्षं एतदेव वक्तव्यं प्रस्तुतम्। पश्चात् विवेचनेन अपि नज्रा अपराधः कृतः इति स्वीकृतम् । न्यायाधीशः तां मृत्युदण्डं दातुं प्रवृत्तः आसीत् यदा नजारा तां गर्भवती इति अवदत् । कुवैती-नियमानुसारं गर्भवतीं लम्बयितुं न शक्यते इति व्याख्यातव्यम् । एतत् श्रुत्वा सः तत्क्षणमेव कारागारं प्रेषितः, लटकनस्य निषेधः च अभवत् । परन्तु कारागारे स्थित्वा २००९ तमस्य वर्षस्य नवम्बरमासे पुलिसैः नियमितरूपेण चिकित्सापरीक्षा कृता, यत्र नजरा गर्भवती नास्ति इति ज्ञातम् । यदा न्यायालयं प्राप्तवान् तदा नजरः पुनः कल्पितकथां कथितवान् । सः अवदत् अहं गर्भवती अस्मि। अवश्यं जायदः कारागारस्य कर्मचारिभ्यः धनं दत्तवान् यत् ते भोजने किमपि मिश्रणं कुर्वन्तु यत् मम गर्भपातस्य कारणम् अभवत् । परन्तु नाजरस्य एतस्य प्रमाणं नासीत् । अतः न्यायालयः तस्य वचनं निराधारं इति उक्तवान् । तदनन्तरं न्यायालयेन तस्य मृत्युदण्डः दत्तः । अन्ते २०१७ तमस्य वर्षस्य जनवरी-मासस्य २५ दिनाङ्के नजरः लटकितः ।
अहं वदामि, तावत्पर्यन्तं कुवैतदेशे अपि नूतनः नियमः निर्मितः यत् विवाहस्य तंबूः अग्निप्रमाणं भवेयुः इति। अग्निशामकाः अपि तत्र स्थापयेत्, तंबूयां निर्गमद्वारत्रयं भवेत्।