पञ्जाबी-सङ्गीत-उद्योगे गीतानि प्रायः बन्दुक-प्रदर्शनार्थं विवादे आगच्छन्ति । पञ्जाबराज्ये वर्धमानं बन्दुकसंस्कृतिं अपि गीतानि परितः सन्ति । अधुना भगवन्तमानसर्वकारेण राज्ये वर्धमानस्य बन्दुकसंस्कृतेः निवारणाय अनेकानि बृहत्पदानि कृतानि। मुख्यमन्त्री भगवन्तमानः बन्दुकस्य धारणं प्रदर्शनं च विषये कठोर आदेशान् जारीकृतवान्।
सर्वकारेण निर्गते आदेशे उक्तं यत् बन्दुकं ऑनलाइन वा अफलाइन वा न प्रदर्शितं भविष्यति। शस्त्रस्य हिंसायाः वा महिमामण्डनं कुर्वन्ति गीतानि कठोररूपेण निषिद्धानि भविष्यन्ति। एतदतिरिक्तं एतावता निर्गतानां सर्वेषां शस्त्रानुज्ञापत्राणां पुनरावलोकनं मासत्रयान्तरे भविष्यति। समीक्षायाः अनन्तरं यत्किमपि अनुज्ञापत्रं अनावश्यकं दृश्यते तत् रद्दं कर्तुं शक्यते।
डीएम अनुशंसायाः अनन्तरं एव अनुज्ञापत्रं दीयते
सर्वकारेण निर्गतस्य आदेशस्य अनुसारं यावत् डी.एम. एतदतिरिक्तं विवाहे अन्येषु कार्यक्रमेषु वा गोलीकाण्डः अपराधः इति गण्यते। नियमस्य उल्लङ्घनस्य विरुद्धं प्रकरणं रजिस्ट्रेशनं कृत्वा कठोरकार्याणि क्रियन्ते। एतेन सह बन्दुकसंस्कृतेः निवारणाय समये समये छापा मारिताः भविष्यन्ति।
एतेन सह यदि कोऽपि कस्यचित् समुदायस्य विरुद्धं द्वेषभाषणं करोति तर्हि तस्मिन् अपि पुलिस तत्क्षणमेव कठोरकार्याणि करिष्यति। भवद्भ्यः वदामः यत् मे-मासे एव मुख्यमन्त्री मानः तान् गायकान् चेतवति स्म ये स्वगीतेषु शस्त्रस्य वा बन्दुकस्य वा विषये वदन्ति स्म । सः पञ्जाबदेशे बन्दुकसंस्कृतेः निन्दां कृत्वा अवदत् यत् जनाः स्वगीतद्वारा समाजे वैरभावं हिंसां च प्रेरयितुं न प्रयतेयुः।