
ममता बनर्जी इत्यस्याः मन्त्री अखिलगिरी इत्यस्य राष्ट्रपतिद्रौपदी मुर्मूविरुद्धं अपमानजनकभाषणं गतिं प्राप्नोति। भाजपा सांसदः लॉकेट् चटर्जी इत्यनेन अद्य नवीदिल्लीनगरस्य नॉर्थ एवेन्यूपुलिसस्थानके अस्य विषये शिकायतां दत्ता। चटर्जी इत्यनेन आईपीसी तथा अनुसूचितजाति-अधिनियमस्य धाराभिः गिरीविरुद्धं तत्कालं कार्यवाही, प्राथमिकी रजिस्ट्रेशनं च कर्तुं अनुरोधः कृतः अस्ति।
ममता बनर्जी उत्तर : लॉकेट चटर्जी
लॉकेट् चटर्जी इत्यनेन उक्तं यत् ममता बनर्जी इत्यनेन अस्मिन् विषये उत्तरं दातव्यम्। अखिल गिरी स्वसर्वकारे मन्त्री अस्ति, सः तं तत्क्षणमेव निष्कासयेत्। एतदतिरिक्तं सः दिल्लीम् आगत्य क्षमायाचनां कुर्यात्। अनुसूचित जाति-जनजाति-समुदायस्य विरुद्धं सार्वजनिकरूपेण टिप्पणीं करणं टीएमसी-मन्त्रिणां वास्तविक-भावना अस्ति।
आदिवासीसमाजस्य जनाः मार्गे आगताः
अखिलगिरी इत्यस्य वचनस्य विरोधे आदिवासीसमाजस्य जनाः बाङ्कुरानगरे मार्गं अवरुद्धवन्तः। एतत् एव न, पश्चिमबङ्गसर्वकारस्य मन्त्री ज्योत्स्ना मण्डी इत्यस्याः कारं स्थगयित्वा सर्वे आन्दोलनकारिणः प्रबलतया विरोधं कृतवन्तः ।
अखिल गिरी विवादास्पदं टिप्पणं कृतवान्
राष्ट्रपतिद्रौपदी मुर्मूविषये विवादास्पदं टिप्पणं कृत्वा मन्त्री अखिलगिरी विवादे उलझितः अस्ति। नन्दीग्रामे सभां सम्बोधयन् सः राष्ट्रपतिद्रौपदी मुर्मूविषये टिप्पणीं कृतवान् आसीत् । सः अवदत्, वयं कस्यचित् रूपेण न्यायं न कुर्मः। वयं राष्ट्रपतिपदस्य आदरं कुर्मः, परन्तु अस्माकं राष्ट्रपतिः कीदृशः अस्ति ? अखिलगिरी इत्यस्य एतत् भाषणं कैमरे गृहीतम् यत् सामाजिकमाध्यमेषु अत्यन्तं वायरल् भवति।
स्मृति इराणी उक्तवती – ममता बनर्जी अखिलगिरीं कदापि दलात् क्षिपयिष्यति
राष्ट्रपतिद्रौपदी मुर्मूविरुद्धं आपत्तिजनकटिप्पणीनां सन्दर्भे केन्द्रीयमहिलाबालविकासमन्त्री स्मृतिईरानी शनिवासरे पृष्टवती यत् ममता बनर्जी अखिलगिरीं कदा दलात् निष्कासयिष्यति इति। इरानी इत्यनेन उक्तं यत् पश्चिमबङ्गस्य मुख्यमन्त्री टीएमसीमन्त्री अखिलगिरी इत्यस्य राष्ट्रपतिमुर्मूविरुद्धं वचनं किमपि न वदति। वयं तस्य मन्त्रिणः वचनं न श्रोतुम् इच्छामः, ममता जी अखिलगिरीं कदा दलात् निष्कासयिष्यति इति ज्ञातुम् इच्छामः।