नव देहली। मुख्यविषयाणि
न्यायाधीशानां विरुद्धं टिप्पणीं कुर्वन्तः वकिलाः अवमाननायाः उत्तरदायी भविष्यन्ति इति सर्वोच्चन्यायालयेन उक्तम्।
न्यायाधीशः बी.आर.गवई, बी.वी.
उभौ अपि २ दिसम्बर् दिनाङ्के न्यायालये उपस्थितौ भवितुम् आदेशः दत्तः अस्ति।
न्यायाधीशानां याचिकायां विरुद्धं टिप्पणीं कृत्वा वकिलानां बहु व्ययः अभवत्। एतेन क्रुद्धः सर्वोच्चन्यायालयेन सर्वोच्चन्यायालये याचिकां दाखिलस्य अधिवक्तुः तस्य अभिलेखस्य अधिवक्ता च अवमाननासूचना जारीकृता। सूचनां निर्गत्य सर्वोच्चन्यायालयेन उक्तं यत् यदि वादीपक्षतः याचिकां दाखिलाः वकिलाः प्रकरणे न्यायाधीशानां विरुद्धं अपमानजनकं टिप्पणं कुर्वन्ति तर्हि ते न्यायालयस्य कार्यवाहीया अवमाननायाः उत्तरदायी भविष्यन्ति।
न्यायाधीशः बी.आर.गवई, बी.वी. तयोः व्यक्तियोः अपि २ दिसम्बर् दिनाङ्के न्यायालये उपस्थितेः आदेशः दत्तः अस्ति।
अस्मिन् वर्षे एप्रिलमासस्य २१ दिनाङ्के उच्चन्यायालयस्य एकन्यायाधीशपीठः तस्य याचिकां निरस्तं कृतवती । चन्द्रः उच्चन्यायालयस्य विभागपीठस्य समक्षं अस्य आदेशस्य विरुद्धं अपीलं कृतवान् । केन २ सितम्बर् दिनाङ्के ५ लक्षरूप्यकाणां दण्डेन याचिकां खारिजं कृतम्। सर्वोच्चन्यायालयस्य समक्षं विशेषावकाशयाचिकायां चन्द्रः अवदत् यत् कर्णाटक उच्चन्यायालयस्य विभागपीठेन प्रतिवादीनां अतिरिक्तकारणानां कृते उत्पीडनं अन्यायः इति। सः अवदत् यत् विभागपीठिका स्वनिर्णये अतिरिक्तकारकान् गृहीत्वा प्रतिशोधरूपेण याचिकाकर्तायां ५ लक्षरूप्यकाणां दण्डं कृतवान्। याचिकाकर्ता न्यायाधीशानां विरुद्धं आरोपं कृतवान् यत् ते सस्तेन प्रचारार्थं याचिकां निरस्तं कृतवन्तः इति। तदनन्तरं सर्वोच्चन्यायालयेन एषः आदेशः जारीकृतः ।