-पाकिस्तानदेशं पराजय्य ब्रिटिशाः चॅम्पियनाः अभवन्
२०१० तमस्य वर्षस्य अनन्तरं इङ्ग्लैण्ड्-देशः १२ वर्षाणां अनन्तरं द्वितीयवारं टी-२० विश्वकप-उपाधिं प्राप्तवान् । आस्ट्रेलियादेशे क्रीडिते टी-२० विश्वकप २०२२ इत्यस्य अन्तिमे मेलने इङ्ग्लैण्ड्-देशः पाकिस्तानं ५ विकेट्-अङ्कैः पराजयित्वा ट्राफीं गृहीतवान् । २०१९ तमे वर्षे न्यूजीलैण्ड्-देशं पराजय्य इङ्ग्लैण्ड्-देशः एकदिवसीय-विश्वकप-क्रीडायां विजयं प्राप्तवान्, ततः वर्षत्रयानन्तरं पुनः एतत् दलं ICC-उपाधिं प्राप्तवान् । २०१० तमे वर्षे पौल कोलिंग्वुड् इत्यस्य कप्तानत्वेन प्रतियोगितायां विजयं प्राप्य अधुना जोस् बटलर् इत्यस्य कप्तानत्वेन इङ्ग्लैण्ड्-देशः विजेता अस्ति ।
अन्तिम-क्रीडायाः विषये वदन् टॉस्-हारस्य अनन्तरं पाकिस्तानस्य बल्लेबाजी आरम्भादेव क्षुब्धं दृश्यते स्म । सैम कर्रनः मोहम्मद रिज्वान् इत्यस्य क्लीन् गेन्दबाजीं कृत्वा पाकिस्तानं प्रथमं सफलतां दत्तवान्। तदनन्तरं मोहम्मदहरिसः अपि दीर्घकालं यावत् स्थातुं न शक्तवान्, सः ८ रनपर्यन्तं आदिलरशीदस्य शिकारः अभवत् । तदनन्तरं बाबर आजमः एकस्मिन् अन्तरे स्थितवान् परन्तु आदिल रशीदः तं दीर्घकालं यावत् स्थातुं न दत्तवान् तथा च पाकिस्तानस्य कप्तानं स्वस्य गेन्दबाजीयां ३२ स्कोरेन मण्डपं प्रति प्रेषितवान्।
They deserved it more than any other team… Congrats @englandcricket on winning 2nd #T20WorldCupFinal @benstokes38 remember the name… What a great player.. A man for big occasions.. Once again handled the pressure brilliantly.. And don't forget Rashid.. pic.twitter.com/83OfyYX5AC
— LALAN PAIKARAY 🇮🇳 (@LalanPaikaray) November 13, 2022
एकस्मिन् अन्तरे शान् मसूदः स्थितवान् परन्तु अन्यतः विकेट् पतन्ति स्म । इफ्तिखार अहमदः खातं उद्घाटयितुं अपि न शक्तवान् । शदाबखानः मसूदस्य समर्थनं कृत्वा ५ विकेटस्य कृते ३६ रनाः योजितवान् । परन्तु तदनन्तरं पाकिस्तानीदलं पृष्ठतः पृष्ठतः विकेट्-पर्यन्तं निर्गन्तुं न शक्तवान् । २० ओवरस्य अन्ते पाकिस्तानस्य स्कोरः ८ विकेट् विकेट् १३७ आसीत् । १३८ रनस्य लक्ष्यं अनुसृत्य इङ्ग्लैण्ड्-देशस्य उत्तमः आरम्भः नासीत् तथा च प्रथमे ओवरे एव पूर्वस्य मेलस्य नायकः एलेक्स् हेल्सः शाहीन आफ्रीडी इत्यनेन १ रनस्य कृते स्वच्छं गेन्दं कृतवान् ।
Stokes does it again!
Congratulations to England, #T20WorldCup Champions!
Iconic moments like this will be available as officially licensed ICC digital collectibles with @0xFanCraze.
Visit https://t.co/8TpUHbyGW2 today to see if this could be a Crictos of the Game. pic.twitter.com/Kt5TWuYO1L
— ICC (@ICC) November 13, 2022
एकस्मिन् अन्ते कप्तानः जोस् बटलर् पारीं नियन्त्रणे स्थापयित्वा १७ कन्दुकयोः २६ धावनस्य पारीं क्रीडितवान् । फिल् साल्ट् अपि १० रनस्य स्कोरं कृत्वा पारीम् अग्रे नेतुं न शक्तवान् । हरिस् रौफ् इङ्ग्लैण्ड्-देशाय पृष्ठतः पृष्ठतः द्वौ प्रहारौ दत्त्वा पावरप्ले-क्रीडायां त्रयः आङ्ग्लक्रीडकाः मण्डपं प्रति प्रेषितवान् । तदनन्तरं हैरी ब्रूक् (२०) बेन् स्टोक्स इत्यस्य समर्थनं कृत्वा चतुर्थविकेटस्य कृते ३९ रनस्य साझेदारीम् अङ्गीकृतवान् । तदनन्तरं ब्रूकः शदाबखानस्य शिकारः अभवत्, परन्तु यावत् स्टोक्सः दृढः आसीत् तावत् पाकिस्तानस्य आशाः संकटे एव आसन् ।
Our superhero ❤️ pic.twitter.com/6B23Rp0Kgi
— England Cricket (@englandcricket) November 13, 2022
शाहीन आफ्रीडी १६ तमे ओवरे गेन्दबाजीं कर्तुं आगतः, यः चोटकारणात् ओवरं पूर्णं कर्तुं न शक्तवान्, केवलं एकं कन्दुकं कृतवान् । तदनन्तरं इफ्तिखार अहमदः स्वस्य ओवरं पूर्णं कर्तुं आगतः, यः पञ्चसु कन्दुकेषु १३ धावनाङ्कान् दत्तवान् यस्मिन् स्टोक्सः चतुर्णां षट् च भग्नवान् पाकिस्तानस्य आशां कलङ्कितवान् अन्तिमेषु ४ ओवरेषु इङ्ग्लैण्ड्-देशस्य २८ रनस्य आवश्यकता आसीत् । इतः इङ्ग्लैण्ड्-देशः गतिं प्राप्तवान्, मोईन् अली अपि अग्रतां प्राप्तवान् । स्टोक्सः ४९ कन्दुकयोः ५२ रनस्य मेलविजेतृपारीं कृत्वा १९ ओवरेषु इङ्ग्लैण्ड् विश्वविजेता अभवत् ।
— कुँवर सम्राट सिंह (@imksamratsingh) November 13, 2022