
तमिलनाडु प्रचण्डवृष्टेः अनन्तरं जलप्लावनसदृशी स्थितिः अभवत्। जनानां गृहेषु जलं प्राप्तम् अस्ति। मार्गाः डुबन्तः सन्ति। जनानां कृते गृहात् बहिः गन्तुं कठिनं जातम्। लघुबालानां पशूनां च स्थितिः दुर्गता भवति । राज्यस्य मयलादुथुराईनगरस्य सिरकालीतः चित्रं उद्भूतम् अस्ति, यत्र प्रचण्डवृष्ट्या जलप्रलयसदृशी स्थितिः उत्पन्ना अस्ति। क्षेत्रं जलयुक्तम् आसीत् यस्मात् कारणात् जनाः समस्यानां सामनां कुर्वन्ति, जनाः स्वपालतूपजीविनां बालकानां च एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुम् कार्टूनानाम् आश्रयं गृह्णन्ति इति दृश्यन्ते।
#WeatherFocus | Today, heavy rainfall is possible over #AndhraPradesh, Kerala and #TamilNadu.
Isolated rains and lightning are likely over Arunachal Pradesh, #Maharashtra and North Interior #Karnataka.
Full forecast: https://t.co/eEVtAhkzNK pic.twitter.com/eSlqXLmsxx
— The Weather Channel India (@weatherindia) November 13, 2022
तमिलनाडुसहितस्य अन्येषु केषुचित् राज्येषु मौसमविभागेन वर्षासचेतना जारीकृता अस्ति। तदनन्तरं तमिलनाडुराज्यस्य अनेकेषु मण्डलेषु विद्यालयाः महाविद्यालयाः च बन्दाः अभवन् । तमिलनाडुदेशे वर्षाकारणात् चेन्नै, कञ्चीपुरम, तिरुवल्लुर, चेङ्गलपट्टु, रानीपेट, वेल्लोर, कुड्डलौर, मयलादुथुराई, तिरुवरुर, नागापट्टिनम्, तञ्जावूर, विल्लुपुरम्, अरियालूर जिल्हेषु विद्यालयेषु अवकाशः घोषितः अस्ति।
#TamilNadu Monsoon Mayhem: Devastating videos show dams overflow, cities waterlogged amid heavy rains#Tamilnadurains https://t.co/Ev6TrNyZhB
— Zee News English (@ZeeNewsEnglish) November 13, 2022
पुडुचेरीनगरे अपि वर्षाग्रस्ताः जनाः
एतदतिरिक्तं गुरुवासरात् आरभ्य पुडुचेरीनगरे प्रचण्डवृष्टिः प्रचलति। स्थितिं दृष्ट्वा पुडुचेरी-करैकालयोः विद्यालयेषु महाविद्यालयेषु च शुक्रवासरे शनिवासरे च अवकाशदिनानि घोषितानि। मौसमविभागस्य अनुसारं श्रीलङ्का-तटस्य दक्षिणपश्चिम-बङ्ग-खातेः उपरि निम्न-दाब-क्षेत्रस्य निर्माणानन्तरं एतादृशः मौसमः अभवत् ।
Heavy rains to continue in Tamil Nadu till tomorrow , From Day after Tomorrow, #Rains will decrease slowly – IMD pic.twitter.com/KblDuT04z5
— Suresh (@isureshofficial) November 13, 2022