
– २ बहिः मजदूराः गोलिकाभिः मारिताः, सुरक्षाबलाः अन्वेषणकार्यक्रमं आरब्धवन्तः
आतङ्कवादिनः विरुद्धं निरन्तरं अभियानं कृत्वा अपि ते स्वस्य व्यङ्ग्यं न त्यजन्ति। नवीनतमः प्रकरणः अनन्तनागस्य राख-मोमिनक्षेत्रस्य अस्ति। अत्र आतङ्कवादिनः २ बहिः मजदूरान् गोलिकाभिः मारितवन्तः। उभौ मजदूरौ चिकित्सायै चिकित्सालये प्रवेशितौ स्तः। क्षेत्रस्य घेरणं कृत्वा सुरक्षाबलाः अन्वेषणकार्यक्रमं कुर्वन्ति।
अधुना एव शोपियान्-नगरे एकः सङ्घर्षः अभवत्
अद्यैव जम्मू-कश्मीरस्य शोपियान्-नगरे सुरक्षाबलानाम् आतङ्कवादिभिः सह सङ्घर्षः अभवत् । सुरक्षाबलेन क्षेत्रे द्वौ आतङ्कवादिनौ परितः कृतौ, तदनन्तरं आतङ्कवादिनः तेषु गोलिकाप्रहारं आरब्धवन्तः । अस्मिन् सङ्घर्षे जैश-ए-महम्मदस्य एकः आतङ्कवादी अपि मारितः ।
आतङ्कवादी कामरान् मारितः कुलगाम-शोपियान् सक्रियः आसीत्
जम्मू-कश्मीरस्य शोपियान्-मण्डले शुक्रवासरे मृतः आतङ्कवादी कामरन भाई उर्फ हनीस् आसीत् । कश्मीरस्य अपरपुलिसमहानिदेशकः विजयकुमारः ट्वीट् कृतवान् आसीत् यत्, “अस्मिन् मुठभेडे मृतस्य आतङ्कवादी जैशस्य कामरनभाई उर्फ हनीस् इति चिह्निता अस्ति, यः कुलगाम-शोपियान्-क्षेत्रेषु अतीव सक्रियः आसीत् अद्यापि अन्वेषणकार्यक्रमः प्रचलति” इति ।
अस्मात् पूर्वमपि अनन्तनाग-नगरे अकाश्मीरीजनाः लक्षिताः आसन् । समाचारानुसारं नवम्बर्-मासस्य ३ दिनाङ्के अत्र निजविद्यालये कार्यं कुर्वन्तौ जनाः आतङ्कवादिनः आक्रमणे घातिताः अभवन् । सायंकाले सः आतङ्कवादिनः लक्ष्यं कृतवान्। कश्मीर अञ्चलपुलिसस्य अनुसारं तेषु एकः बिहारनिवासी, तिलबहादुर थापा इति परिचितः पुरुषः नेपालदेशस्य आसीत् ।
शोपियान्-नगरे ग्रेनेड्-आक्रमणेन यूपी-कर्मचारिणौ मृतौ
तस्मिन् एव काले अक्टोबर्-मासस्य १८ दिनाङ्के आतङ्कवादिभिः अकाश्मीरी-जनद्वयं ग्रेनेड्-इत्यनेन आक्रमणं कृतम् । कश्मीरक्षेत्रस्य पुलिसेन उक्तं यत् सः आहतस्थितौ चिकित्सालये प्रवेशितः, तत्रैव तस्य मृत्युः अभवत्। एषः लक्ष्यहत्या शोपियान्-मण्डले अभवत्, यस्मिन् उत्तरप्रदेशस्य कन्नौज-नगरस्य निवासी मनीषकुमारः, रामसागरः च मारिताः ।
प्रतिवेदनानुसारं आतङ्कवादी लश्कर-ए-तैबा इति आतङ्कवादीसङ्गठनस्य इमरान बशीरघनी इति परिचिता अस्ति । आतङ्कवादी शोपियनपुलिसैः गृहीतः। कश्मीरपुलिसस्य एडीजीपी इत्यनेन उक्तं यत् अस्मिन् विषये अन्वेषणं प्रचलति। अक्टोबर्-मासस्य १५ दिनाङ्के काश्मीरी-पण्डितस्य गृहस्य पुरतः आतङ्कवादीना गोलिकाप्रहारेन मृतः । मृतक कश्मीरी पंडित पूरन किशन भट्ट इति परिचयः अभवत् । अस्याः घटनायाः अनन्तरं काश्मीरीपण्डितैः अपि बृहत्प्रमाणेन विरोधः कृतः ।