
आम आदमी पार्टी शनिवासरे गुजरातनिर्वाचनसम्बद्धं विडियो साझां कृतवान् आसीत्। तस्मिन् भिडियायां पङ्के अटन्तं भाजपा-प्रचारवाहनं काङ्ग्रेस-प्रचारवाहनेन बहिः आकृष्यमाणं दृश्यते।
गुजरातनगरे आगामिविधानसभानिर्वाचनात् पूर्वं एकं रोचकं दृश्यं दृष्टम्, यस्य विडियो अधिकाधिकं वायरल् भवति। वस्तुतः अस्मिन् विडियोमध्ये दर्शितं यत् पङ्के अटन्तं भाजपा-प्रचारवाहनं आकर्षयितुं काङ्ग्रेसस्य प्रचारवाहनस्य उपयोगः क्रियते। तस्मिन् एव काले अस्य विडियोस्य विषये राजनीतिः अपि तीव्रताम् अवाप्तवती अस्ति। आम-आदमी पार्टी इत्यनेन एतत् विडियो साझां कृत्वा काङ्ग्रेस-भाजपा-योः निकटतां लक्ष्यं कृतम् अस्ति।
इयं भाजपा-काङ्ग्रेसयोः इलु-इलु-इलु-कथा निर्वाचने : आप
आम आदमी पार्टी कथयति यत् गुजरातनगरे भाजपायाः अटन्तं निर्वाचनवाहनं उद्धारयितुं काङ्ग्रेसः बहु प्रयतते। कथा।
गुजरातनगरे आगामिविधानसभानिर्वाचनात् पूर्वं एकः रोचकः दृश्यः दृष्टः, यस्य विडियो अधिकाधिकं वायरल् भवति। वस्तुतः अस्मिन् भिडियायां दर्शितं यत् पङ्के अटन्तं भाजपा-प्रचारवाहनं आकर्षयितुं काङ्ग्रेसस्य प्रचार-वाहनस्य उपयोगः क्रियते। तस्मिन् एव काले अस्य विडियोस्य विषये राजनीतिः अपि तीव्रताम् अवाप्तवती अस्ति। एतत् विडियो साझां कृत्वा आम आदमी पार्टी काङ्ग्रेस-भाजपा-योः निकटतां लक्ष्यं कृतवती अस्ति।
गुजरातनगरे भाजपायाः स्थगितस्य निर्वाचनवाहनस्य उद्धाराय काङ्ग्रेसस्य बहुप्रयत्नः।
निर्वाचनेषु भाजपा-काङ्ग्रेसयोः इलु-इलु-कथा एषा।
गुजरातनगरे ५ दिसम्बर् दिनाङ्के अन्यत् निर्वाचनं, परिणामः ८ दिनाङ्के
भवद्भ्यः वदामः यत् गुजरातदेशे द्वयोः चरणयोः मतदानं भविष्यति। प्रथमचरणस्य मतदानं डिसेम्बर्-मासस्य प्रथमे दिने भविष्यति। अस्मिन् दिने ८९ आसनेषु मतदानं भविष्यति।तत्सहकाले ५ दिसम्बर् दिनाङ्के द्वितीयचरणस्य मतदानं भविष्यति। मतगणना ८ दिसम्बर् दिनाङ्के भविष्यति। तेन सह सम्पूर्णे राज्ये आचारसंहिता अपि घोषिता ।