
इङ्ग्लैण्ड्-क्लबस्य पूर्वकप्तानः नासर हुसैनस्य मतं यत् रविवासरे मेलबर्न्-क्रिकेट्-क्रीडाङ्गणे टी-२० विश्वकप-२०२२-अन्तिम-क्रीडायां विजयं प्राप्य १९९२ तमे वर्षे एकदिवसीय-विश्वकप-अन्तिम-हारस्य प्रतिशोधं कर्तुं जोस् बटलरस्य दलस्य क्षमता अस्ति इमरानखानस्य नेतृत्वे पाकिस्तानदेशः १९९२ तमे वर्षे एमसीजी-क्रीडायां एकदिवसीयविश्वकपस्य अन्तिमपक्षे इङ्ग्लैण्ड्-देशं पराजितवान् । ३० वर्षाणाम् अनन्तरं द्वयोः टीमयोः द्वितीयं टी-२० विश्वकप-उपाधिं प्राप्तुं एकस्मिन् एव स्थले परस्परं सम्मुखीभवति । यद्यपि हुसैनः इङ्ग्लैण्ड्-देशः बलवान् इति स्वीकृतवान् तथापि पाकिस्तानस्य न्यूनानुमानं न कर्तुं चेतवति स्म ।
सः अवदत्, ‘अतः पाकिस्तानं महत् तर्जनं भविष्यति, परन्तु यथा मया सेमीफाइनल्-क्रीडायाः अनन्तरं उक्तं, यदि इङ्ग्लैण्ड्-देशः भारतविरुद्धं यथा क्रीडति तथा क्रीडति तर्हि ते कस्यापि दलस्य पराजयं कर्तुं शक्नुवन्ति।’ गुरुवासरे ते सम्यक् मेलनं कृतवन्तः, पाकिस्तानदेशः ज्ञास्यति यत् ते कथमपि समानाः भवितुम् न शक्नुवन्ति।’ स्पर्धा स्यात्। १९९२ तमे वर्षे ५०-ओवर-अन्तिमपराजयस्य प्रतिशोधं कर्तुं जोस् बटलर् तस्य दलेन सह एकस्मिन् एव मैदाने मम रोचते।
हुसैनः अवदत् यत्, “पाकिस्तानस्य उद्घाटनयुगलं बाबर आजम, मोहम्मद रिजवान च पुरातनरीत्या क्रीडन्ति, यत् भारतस्य बल्लेबाजीयाः दृष्टिकोणस्य सदृशं भवति तथा च इङ्ग्लैण्ड्देशस्य तुलने अस्मिन् दलस्य बल्लेबाजानां अभावः अस्ति। ” पाकिस्तानस्य भारतस्य किञ्चित् सदृशं यतः तेषां… बाबर-नगरे उद्घाटन-बल्लेबाजाः, मोहम्मद-रिज्वान् च अद्यापि पुरातन-प्रकारस्य श्वेत-कन्दुक-क्रिकेट्-क्रीडां क्रीडन्ति, यद्यपि ते न्यूजीलैण्ड्-विरुद्धं उत्तमं प्रदर्शनं कृतवन्तः ।
सः अवदत् – ‘तथ्यं तु एतत् यत् तेषां इङ्ग्लैण्ड्-देशस्य बल्लेबाजीयाः अभावात् आरम्भे किञ्चित् सावधानता भवितुमर्हति । तेषां मध्यक्रमः कदाचित् दुर्बलः अभवत्, यतः २० ओवराः तेषां कृते दीर्घकालं भवितुम् अर्हन्ति ।