ममतासर्वकारे टीएमसी-नेता मन्त्री च अखिलगिरी राष्ट्रपतिद्रौपदी मुर्मूविषये आपत्तिजनकं वक्तव्यं दत्त्वा विपदि दृश्यते। अधुना भाजपासांसदः लॉकेट् चटर्जी अखिलगिरीविरुद्धं दिल्लीनगरस्य नॉर्थ एवेन्यूपुलिसस्थाने लिखितशिकायतां दातवान्। देहलीतः बङ्गालपर्यन्तं ममतामन्त्रिणः विवादास्पदं वक्तव्यं कृत्वा कोलाहलः अभवत् । राष्ट्रपतिद्रौपदी मुर्मूविषये आपत्तिजनकवक्तव्यस्य प्रकरणे ममतासर्वकारस्य मन्त्री अखिलगिरी इत्यस्य क्लेशः वर्धितः अस्ति।
भाजपा सांसद: लॉकेट चटर्जी इत्यनेन अखिल गिरी इत्यस्य विरुद्धं थाने लिखितशिकायतां दाखिला। लॉकेट् चटर्जी अद्य दिल्लीनगरस्य नॉर्थ एवेन्यूपुलिसस्थानकं प्राप्य अखिलगिरीविरुद्धं शिकायतां दत्त्वा प्राथमिकीपञ्जीकरणस्य आग्रहं कृतवान्। पश्चिमबङ्गसर्वकारस्य मन्त्री अखिलगिरिः बङ्गालराजस्य नन्दीग्रामे राष्ट्रपतिद्रौपदी मुर्मूविषये अतीव आपत्तिजनकं वक्तव्यं दत्तवान्। अस्य वचनस्य विषये राजनैतिकः कोलाहलः उत्पन्नः अस्ति ।
भाजपा सांसदः ममतस्य मन्त्रिणः निष्कासनस्य अपि आग्रहं कृतवान् अस्ति। ममता बनर्जी अखिलगिरीं तत्क्षणमेव निष्कासयेत् इति लॉकेट् अवदत्। सः अवदत् यत् ममता किमर्थं मन्त्री हस्तकर्मणि मौनम् अस्ति? बङ्गालस्य मुख्यमन्त्री ममता बनर्जी अखिलगिरीं दलात् निष्कासयेत्।लॉकेट् चटर्जी इत्यनेन उक्तं यत् अखिलगिरी इत्यस्य वचनं टीएमसी इत्यस्य संस्कृतिः अस्ति।
अखिल गिरी राष्ट्रपतिविषये एतत् वक्तव्यं दत्तवान्
ज्ञातव्यं यत् पश्चिमबङ्गस्य मन्त्री टीएमसी-नेता च अखिलगिरी नन्दीग्रामे जनसभां सम्बोधयन् राष्ट्रपतिद्रौपदी मुर्मूविषये अपमानजनकं टिप्पणं कृतवान् आसीत्। ममताया: मन्त्री अवदत्, “वयं कस्यचित् रूपेण न्यायं न कुर्मः, राष्ट्रपतिकार्यालयस्य आदरं कुर्मः। परन्तु अस्माकं राष्ट्रपतिः कीदृशः अस्ति?” अस्य वक्तव्यस्य विषये टीएमसी-नेता अखिल-गिरी-महोदयः बहु ग्रिट् प्राप्नोति।