अफगानिस्तानदेशे तख्तापलटः, युक्रेनदेशे प्रचलति युद्धं, मध्यपूर्वदेशे संकटः च कोटिकोटिजनाः विस्थापिताः अभवन् । एतेषां विस्थापितानां जनानां कृते आगच्छन्तः शिशिरः सिद्धाः भवितुम् अर्हन्ति स्म । संयुक्तराष्ट्रसङ्घस्य मानवाधिकारआयोगेन, संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः च चेतावनी जारीकृता अस्ति। उभयोः एजेन्सीयोः उक्तं यत् आगामिः शिशिरः विश्वस्य बलात् विस्थापितानां जनानां कृते अत्यन्तं भयङ्करः भविष्यति। समाचारानुसारं अयं शिशिरः अन्तिमवर्षेभ्यः अपेक्षया अधिकं चुनौतीपूर्णः भविष्यति ।
युक्रेन-अफगानिस्तान-देशयोः स्थितिः दुर्गता भविष्यति
युक्रेनदेशे युद्धेन विस्थापिताः जनाः शिशिरस्य सामना कर्तुं बाध्यन्ते इति यूएनएचआरसी-प्रतिवेदने उक्तम् । एते जनाः क्षतिग्रस्तगृहेषु भवनेषु च निवासं कर्तुं बाध्यन्ते, ये तेषां शीतरक्षणाय अपर्याप्ताः सन्ति । एतदतिरिक्तं अफगानिस्तानस्य अनेकेषु भागेषु तापमानं -२५ डिग्री सेल्सियसपर्यन्तं न्यूनीभवितुं शक्यते, अतः तेषां संकटः अपि वर्धयितुं शक्नोति ।
भोजनस्य, उष्णस्थानस्य च मध्ये विकल्पः कर्तव्यः भवति ।
सम्पूर्णे मध्यपूर्वे विस्थापिताः सीरियादेशीयाः इराकदेशिनः च पुनः एकवारं अन्यस्य मेघगर्जनस्य सामनां करिष्यन्ति इति संयुक्तराष्ट्रसङ्घस्य मानवाधिकारआयोगेन उक्तम्। एतादृशानां विस्थापितानां कुटुम्बानां भोजनस्य, उष्णस्थानस्य च विकल्पं विना अन्यः विकल्पः न भविष्यति । एतादृशाः विस्थापिताः जनाः स्वस्य आश्रयस्थानानि उष्णं स्थापयितुं, उष्णवस्त्राणां, भोजनस्य च कृते सर्वदा संघर्षं कुर्वन्ति इति उक्तम् ।
शिशिरे तीव्रः आर्थिकसंकटः वर्धते
यूएनएचसीआर-अनुसारं सीरिया-इराक्-देशयोः ३४ लक्षशरणार्थीनां तथा लेबनान-जॉर्डन्-इराक्-इजिप्ट्-देशयोः आन्तरिकविस्थापितानां जनानां शिशिरस्य जीवितुं बहु गम्भीरसाहाय्यस्य आवश्यकता भविष्यति लेबनानदेशे तीव्रः आर्थिकसंकटः सर्वान् दारिद्र्यस्य कगारं प्रति धकेलति इति प्रतिवेदने उल्लेखितम् अस्ति । तथा च १० सीरियादेशस्य शरणार्थीनां मध्ये नव जनाः पूर्वमेव भयंकरदरिद्रतायां जीवन्ति । एते जनाः अपि अन्नं चिकित्सासाहाय्यं च वंचिताः भवन्ति ।