
मध्यप्रदेशस्य दमोहमण्डले धर्मान्तरणस्य एकः बृहत् प्रकरणः प्रकाशं प्राप्तवान्। रविवासरे बालअधिकारसंरक्षणराष्ट्रीयआयोगः प्रियङ्ककानूनः दमोहनगरं प्राप्य अनेकस्थानानां निरीक्षणं कृतवान् । एतस्मिन् समये एतत् वस्तु प्रकाशितम् । यदा धर्मान्तरणप्रकरणं संवेदनशीलं जातम् तदा बालसंरक्षणआयोगस्य अध्यक्षः पुलिसस्थानम् आगत्य १० जनानां विरुद्धं प्रकरणं पञ्जीकृतम्।
परिवर्तनसम्बद्धाः प्रकरणाः त्रिषु स्थानेषु प्रकाशिताः इति कथ्यते । एकस्मिन् स्थाने प्रियङ्क कानुङ्गो तस्य अधिकारिभिः सह तस्य प्रवेशं निवारयितुं यथाशक्ति प्रयत्नः कृतः । अपरपुलिसअधीक्षकस्य निर्देशानुसारं पुलिसैः कार्यभारः स्वीकृतः । अस्मिन् अन्वेषणकाले यत्र डिण्डोरीतः एकः बालकः पुरोहितः भवितुम् आनयत् इति प्रशिक्षणस्य विषये सूचना प्राप्ता ।
तस्मिन् एव काले ४५ तः अधिकाः बालकाः प्राप्ताः येषां पञ्जीकरणं नासीत् । ते सर्वे हिन्दुधर्मस्य अपि च एकः मुस्लिमधर्मस्य आसीत् । संस्थायाः पञ्जीकरणं नासीत्, त्रयोऽपि स्थानेषु महतीः अनियमिताः अभवन् । प्रियङ्क कानुङ्गो अपि मण्डलमुख्यालये प्रमादं कृत्वा अधिकारिणां भर्त्सनं कृतवान्।
लापरवाही दृष्ट्वा राष्ट्रीयबालआयोगस्य अध्यक्षः प्रियंक कानुङ्गो मध्यप्रदेशबालआयोगस्य सदस्यः ओंकरसिंहः च मिशनस्य प्रतिवेदनं प्रमाणं च गृहीत्वा प्रत्यक्षतया दमोहदेहातपुलिसस्थानकं प्राप्तवन्तौ तथा च मिशनस्य बालगृहसञ्चालनस्य प्रमुखः डॉ. अजयलालसहिताः ९ जनाः समिति।एफआईआर दाखिल किया गया है।
तदनन्तरं दमोहदेहातपुलिसस्थानने अस्य विषयस्य विषये राष्ट्रियबालाधिकारसंरक्षणआयोगस्य प्रियङ्ककानुङ्गो इत्यस्य शिकायतया धारा ३,५,४२,७४, ३७० च अन्तर्गतं प्रकरणं पञ्जीकृतम् अस्ति। अस्य विषयस्य विषये हलचलः अभवत्, पुलिसैः विषयस्य अन्वेषणं आरब्धम् अस्ति।