विश्वस्य तृतीयः धनिकः एशियायाः प्रथमक्रमाङ्कस्य धनी च गौतम अदानी इत्यस्य नाम योजितमात्रेण एकस्याः कम्पनीयाः स्टॉकः रॉकेटस्य वेगेन धावितुं आरब्धवान् । वयं Future Retail Limited (FRL) इत्यस्य स्टॉकस्य विषये वदामः। पूर्वं केवलं रिलायन्स्-अध्यक्षः मुकेश-अम्बानी एव बिग-बजारस्य कम्पनीं फ्यूचर-रिटेल्-इत्यस्य अधिग्रहणाय अग्रे आसीत्, परन्तु ततः पूर्वं गौतम-अदानी अपि तया सह स्पर्धां कर्तुं दौडं सम्मिलितवान् अस्ति ततः परं केषुचित् भागेषु उल्लासः अभवत् ।
ऋणग्रस्तं कम्पनीं क्रेतुं स्पर्धा
बिग बाजारस्य फ्यूचर रिटेल् इत्यत्र विभिन्नेभ्यः ऋणदातृभ्यः विशालं बकाया भवति । अस्य ऋणग्रस्तस्य कम्पनीयाः अधिग्रहणस्य विषये देशस्य धनीतमाः जनाः मुकेश अम्बानी, गौतम अदानी च सम्मुखीभूतौ अभवताम्। उभौ अपि तत् क्रेतुं स्वपत्राणि निक्षिप्तवन्तौ। परन्तु न केवलं अदानी-अम्बानी, अपितु एप्रिल मून रिटेल प्राइवेट् लिमिटेड् सहितम् अन्याः १३ कम्पनयः अपि एतां कम्पनीं स्वस्य पोर्टफोलियोमध्ये समावेशयितुं दौडं कुर्वन्ति, येषु रुचिव्यञ्जनम् (EOI) दाखिलम् अस्ति
विश्वस्य तृतीयः धनी एशियायाः प्रथमक्रमाङ्कस्य धनी गौतम अदानी इत्यस्य नाम योजितमात्रेण एकस्याः कम्पनीयाः स्टॉकः रॉकेटस्य वेगेन धावितुं आरब्धवान् वयं Future Retail Limited (FRL) इत्यस्य स्टॉकस्य विषये वदामः। पूर्वं केवलं रिलायन्स् अध्यक्षः मुकेश अम्बानी एव बिग बाजार कम्पनी फ्यूचर रिटेल् इत्यस्य अधिग्रहणार्थं अग्रे आसीत्, परन्तु पूर्वं गौतम अदानी अपि तस्य सह स्पर्धां कर्तुं दौडं सम्मिलितवान् अस्ति। ततः परं भागेषु उल्लासस्य चरणः प्रचलति ।