
अरबाजखानः अभिनेता, आयोजकः, निर्माता, निर्देशकः च अस्ति । परन्तु अभिनयक्षेत्रे विशेषस्थानं प्राप्तुं न शक्तवान् । न तु अरबाजः न सोहेलखानः, उभौ भ्रातरौ स्टारत्वस्य दृष्ट्या सलमानखानस्य तुलनं कर्तुं न शक्तवन्तौ । अद्य अरबाजखानस्य स्वकीया परिचयः अस्ति। परन्तु एकः समयः आसीत् यदा अरबाजखानः सलमानखानस्य भ्राता इति उच्यते स्म । न केवलम् एतत्, सः मलाईका अरोरस्य पतिः इति अपि सम्बोधितः आसीत् ।
अरबाजखानः एकस्मिन् साक्षात्कारे एतस्य विषये चर्चां कृतवान्। स्वस्य व्यक्तिगतजीवनं विहाय सः व्यावसायिकविफलतायाः पक्षं कृतवान् । अरबाजः अवदत् यत् तस्य जीवने एकः समयः आसीत् यदा सः सलमानखानस्य भ्राता मलाईका अरोरा इत्यस्य पतिः इति उच्यते स्म तथा च तस्य एतस्य टैग् इत्यस्य समस्याः भवन्ति स्म।
अरबाजखानः किम् अवदत् ?
टाइम्स् आफ् इण्डिया इत्यनेन सह विशेषवार्तालापे अरबाजखानः अवदत्- एकः समयः आसीत् यदा अहं किञ्चित् चेतनः आसीत्, तस्य विषये चिन्तितः च आसम्। इदानीं यदा अहं पश्चात् पश्यामि तदा अहं जानामि यत् तस्य किमपि अर्थः नासीत्। एकः समयः आसीत् यदा अहं सलीमखानस्य पुत्रः, सलमानखानस्य भ्राता वा मलाईका अरोरा इत्यस्य पतिः इति सम्बोधितः आसम्। तदा मम तया सह कष्टं भवति स्म। परन्तु केचन विषयाः सन्ति येषां परिवर्तनं भवन्तः कर्तुं न शक्नुवन्ति। जनानां मानसिकतां परिवर्तयितुं कोऽपि अर्थः नास्ति।
“भवता केवलं धैर्यं धारयितव्यम्।” मया अवगतं यत् मया कस्मैचित् किमपि प्रमाणयितुं आवश्यकता नास्ति। जनानां कृते किमपि प्रमाणयितुं पर्याप्तं श्रमदायकम् अस्ति। कियत्कालं यावत् करिष्यसि कियत् करिष्यसि कियत्पर्यन्तं करिष्यसि ? किं त्वं कदापि जनान् तृप्तुं शक्नोषि ? किं त्वं तत् कर्तुम् इच्छसि वा केवलं जनानां प्रीतिं कर्तुं करोषि वा? यस्मिन् दिने भवन्तः आत्मनः परिचयं कर्तुं शिक्षन्ति तस्मिन् दिने भवन्तः स्वस्य अस्तित्वस्य विषये प्रसन्नाः भविष्यन्ति तथा च भवन्तः उपलब्धीनां उत्सवं कर्तुं शिक्षिष्यन्ति।
अरबाजखानः अद्यकाले स्वस्य जालश्रृङ्खला Tension इति विषये चर्चायां वर्तते। अस्य निर्देशनं सुधीरमिश्रेण, सचिनकृष्णेन च कृतम् अस्ति । इदं लोकप्रियस्य इजरायलस्य शो फौडा इत्यस्य हिन्दीरूपान्तरणम् अस्ति । अरबाजखानः अस्मिन् श्रृङ्खले सेनापतिस्य भूमिकां निर्वहति ।